SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १७८ _ उत्तराध्ययनसूत्रे निरर्थकं स्यात् , यथा नव पूपा दशदाडिमानीत्यादिवाक्यं सम्बन्धरहितं निरर्यक भवति। अपि च-लौकिका अपि शास्तारः प्रथमतोऽथं दृष्ट्वा भूत्रं कुर्वन्ति, अर्थमन्तरेण सूत्रस्यानिष्पत्तेः । तथा चोक्तम्-- " अत्थं भासइ अरिहा, तमेव सुत्तीकरेंति गणधारी। अत्थं विणा च सुत्तं, अणिस्सियं केरिसं होइ" ॥१॥ छाया--अर्थ भाषतेऽहन् , तमेव सूत्रीकुर्वन्ति गणधारिणः । अर्थ विना च सूत्रम् , अनिश्रितं कीदृशं स्यात् ॥ १ ॥ किश्च-" अत्थं भासइ अरिहा, सुत्तं गुंफति गणहरा निउणा।" अपरश्च-~सासणस्स हियहाए, ततो सुत्तं पवत्तई ॥ यदप्युक्तं-पेटिकावद् बादरं सूत्रम् , अर्थस्तु अणुरिति तदप्यसत् , यतस्तस्या पेटिकाया एकं वस्त्रमादाय तेनानेकाः पेटिका बध्यन्ते, तथैकेनार्थेन बहूनि सूत्राणि कारण कि अर्थ के बिना निश्रारहित सूत्र हो ही नहीं सकता है । यदि वह होता है तो " नवपूपा दशदाडिमा" आदि वाक्य की तरह निरर्थक और असंबद्ध ही होगा। लौकिक शास्त्र के जानने वाले भी तो प्रथम अर्थ को देखकर ही सूत्र की रचना किया करते हैं। क्यों कि अर्थ के विना सूत्र की निष्पत्ति नहीं होती है । कहा भी है अत्थं भासइ अरिहा, तमेव सुत्ती करेंति गणधारी । अत्थं विणा च सुत्तं. अणिस्सियं केरिसं होइ॥१॥ अत्थं भासइ अरिहा, सुत्तं गुंफंति गणहरा निउणा। सासणस्स हियटाए, ततो सुत्तं पवत्तई ॥२॥ तीर्थकर भगवान पहिले अर्थ की प्ररूपणा करते हैं और उसी अर्थ को गणधर भगवान सूत्ररूप में गुंथते है।१।। કે અર્થના વિના નિશ્રા રહિત સૂત્ર થઈ જ શકતું નથી. કદાચ તે હોય છે, તે “ नवपूपा दशदाडिमा” माहि पायनी मा६४ निरथ मने समय पार्नु હાય લૌકિક શાસ્ત્રના જાણવાવાળા પણ પ્રથમ અર્થને જોઈને સૂત્રની રચના કર્યા કરે છે. કેમ કે અર્થના વગર સૂત્રની ઉત્પત્તિ થતી નથી. કહ્યું પણ છે કે – अस्थं भासइ अरिहा, तमेव सुत्तीकरेंति गणधारी। अत्थं विणा च सुत्तं, अणिस्सियं केरिसं होई ॥१॥ अत्थं भासइ अरिहा, सुत्तं गुफंति गणहरा निउणा। समणस्स हियहाए, ततो मुत्तं पवत्तई ॥२॥ તીર્થકર ભગવાન પહેલા અર્થની પ્રરૂપણા કરે છે, અને એજ અને ગણધર ભગવાન સૂત્રના રૂપમાં ગૂંથે છે. અથેના વગર સૂત્ર નિશ્રારહિત બનીને ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy