SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रे अथोच्चारणदोषाः स्खलितादयो दश प्रोच्यन्ते - स्खलितम् १, मिलितम् २, व्याविद्धाक्षरम् ३, हीनाक्षरम् ४, अधिकाक्षरम् ५, व्यत्याग्रेडितम् ६, अपरिपूर्णम् ७, अपरिपूर्णघोषम् ८, अकण्ठोष्ठविप्रमुक्तं ९, अगुरुवाचनोपगतम् १०, इति । तत्र१ स्खलितम् - यद् अन्तराऽन्तरा आलापकान् मुञ्चति, यथा- " अहिंसा " देवा वितं नमसंति "। K २ मिलितम् - यद् अन्यस्यान्यस्योद्देशकस्याध्ययनस्य वा आलापकान एकत्र मीलयति ' सर्व जिनवचनम् ' इति कृत्वा, यथा-" सव्वे पाणा पियाउया " ( सर्वे प्राणाः प्रियायुष्काः ) ( आचा. १ श्रु. २ अ. ३ उ. ) " सव्वे जीवा वि इच्छंति जीविउँ न मरिज्जिउं" (सर्वे जीवा अपि इच्छन्ति जीवितुं न मर्त्तुम् ) दश. वै. ६ अ. । समीप ही सूत्र का अध्ययन या उसका उच्चारण करना सीखना चाहिये । उच्चारण के कितने दोष हैं यह अब प्रकट किया जाता है - स्खलित १, मिलित २, व्याविद्धाक्षर ३, होनाक्षर ४, अधिकाक्षर ५, व्यत्याम्रेडित ६, अपरिपूर्ण ७, अपरिपूर्णघोष ८, अकण्ठोष्ठविप्रमुक्त ९, एवं अगुरुवाचनोपगत १०, ये १० दोष उच्चारण संबंधी हैं। स्खलित-बीच २ में रुक २ कर सूत्र का बोलना यह स्खलित दोष है, जैसे-अहिंसा, देवा वितं नमं संति इत्यादि ॥१॥ मिलित-जहां अन्य २ उद्देशक अथवा अध्ययन के आलापकों को एकत्र मिला दिया जाता है वहां मिलित दोष होता है, जैसे- " सर्व जिनवचनं " ऐसा ख्यालकर सव्वे पाणा पियाउया " " सव्वे जीवा वि इच्छति जीवितं न मरिजिडं " इन सब को एक साथ ही बोल देना । इन सब के एक साथ बोलने में मिलित दोष इसलिये आता है कि 46 પણ બનવું પડે છે. માટે ગુરુ મહારાજ સમીપજ સૂત્રનું અધ્યયન અગર તેનું ઉચ્ચારણ કરવું—સીખવુ જોઇએ ઉચ્ચારના કેટલા દોષ છે તે હવે પ્રગટ કરવામાં यावे छे. (१) स्मलित, (२) भिसित, (3) व्याविद्धाक्षर, (४) हीनाक्षर, (५) अधिडाक्षर, (६) व्यत्याग्रेडित, (७) अपरिपूर्ण, (८) परिपूर्ण घोष, (८) अ ठोष्ठविप्रभुक्त, અને (૧૦) અગુરુવાચને પગત આ દસ દેષા ઉચ્ચારણ સંબંધી છે. સ્ખલિત–વચમાં વચમાં રોકાઈને સૂત્રનું મેલવું તે સ્ખલિત દોષ છે. - अहिंसा देवा वि तं नमं संति छत्याहि ! (१) भिक्षित-नयां अन्य अन्य ઉદ્દેશક અથવા અધ્યયનના આલાપાને એકત્ર મેળવી અપાય છે ત્યાં મિલિત દોષ थाय छे नभ " सर्व जिन वचनं " थेवेो म्याद री "सव्वे पाणा पिआउगा सव्वे जीवा वि इच्छंति जीविउ न मरिज्जिउ मा अधाने भेठ साथै ४ ખાલવું. આ મધાને એક સાથે ખેલવામાં મિલિત દોષ એ માટે આવે છે કે, ઉત્તરાધ્યયન સૂત્ર ઃ ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy