SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे अयं भावः-बहुश्रुतोऽपि शिष्यः संशये सति गुरुं पृच्छति सूत्रार्थम् , तत्र विनयपूर्विकैव प्रच्छना करणीया यथा गुरोराशातना न भवेदिति । उत्कुटुक इति विशेषणेनइन्द्रियदमनशीलत्वं विनीतत्वं च मूचितम् , प्रा.लिपुट इत्यनेन सर्वविधविनयवत्त्वं जातिकुलसम्पन्नत्वं च मूचितम् ॥ २२ ॥ मूलम्-एवं विणयजुत्तस्त, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसंस्स, वागरिज्ज जहासुयं ॥२३॥ छाया-एवं विनययुक्तस्य, सूत्रम् अर्थं च तदुभयम् । पृच्छतः शिष्यस्य, व्याकुर्याद् यथाश्रुतम् ॥ २३ ॥ टीका-' एवं विणयजुत्तस्स' इत्यादि । एवं-उक्तप्रकारेण विनययुक्तस्यविनयवतः, सूत्रम्-कालिकोत्कालिकादि, अर्थ-तबोध्यं, मूत्राभिप्रायमित्यर्थः। निवृत्तिके लिये गुरुके सन्मुख जावे और बड़े विनयके साथ उस संशय की निवृत्ति करे । गुरु महाराज का विनय भक्ति में यदि जरा सी भी त्रुटि हो जायगी तो शिष्य आशातना दोष का भागी होगा। "उत्कुटुक" इस विशेषण से सूत्रकार यह सूचित करते हैं कि जो इस आसन से बैठता है वह साधु इन्द्रिय दमन शोल तथा विनीत होता है । "प्राचलिपुट" इस विशेषण से शिष्य में सभी प्रकार के विनयगुण तथा जातिसम्पन्नता एवं कुल सम्पन्नता सूचित होती है ॥गा.२२।। एवं' इत्यादि। ___ अन्वयार्थ-(एवं-एवं) पूर्वोक्त प्रकार से (विणयजुत्तस्सविनययुक्तस्य) विनयधर्म से युक्त होकर (सुत्तं अत्थं च तदुभयं पुच्छमाणस्स-सूत्रं अर्थ तदुभयं पृच्छतः ) सूत्र-अर्थ और सूत्र अर्थ दोनों को पूछने वाले (सीसस्स-शिष्यस्य ) शिष्य को (जहासुयं કરી લે. ગુરુ મહારાજની વિનય ભક્તિમાં જરા પણ ભૂલ થાય તે શિષ્ય यासातना होषनी मागी मने छे. “ उत्कुटुक" २ विशेष थी सूत्रा२ से એ સૂચિત કરે છે કે, જે આ આસનથી બેસે છે તે સાધુ ઈન્દ્રિયનું દમન ४२।२ तथा विनित डाय छे. “प्राअलिपुट" ॥ विशेषण थी शिष्यमा सर्प પ્રકારના વિનયગુણ તથા જાતિસંપન્નતા અને કુળસંપન્નતા દેખાઈ આવે છે. મારા एवं प्रत्याहि. __ अन्वयार्थ -एवं-एवं पूर्वात प्रथी विणयजुत्तस्स - विनययुक्तस्य विनय धर्मथी युत मनी सुत्तं अत्थं च तदुभयं पुच्छमाणस्स-सूत्रं अर्थ तदुभयं पृच्छतः सूत्र-म अने सूत्र अर्थ मन्नेने ५७॥१णा सीसस्स-शिष्यस्य ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy