SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १३४ उत्तराध्ययनसूत्रे पवेशनं , पर्यस्तिका, ताम् , पक्षपिण्डं-बाहुद्वयेन कायवेष्टनं च नैव कुर्यात् । अपि वा=अपि च गुरूणाम् अन्तिके संनिधौ पादौ-चरणौ प्रसारितौ कृत्वा न तिष्ठेत् । इदमुपलक्षणम्-एकजङ्घोपरि अपरचरणं निधायापि न तिष्ठेत् । तथासत्यविनयः स्यादिति भावः ॥ १९ ॥ मूलम् --आयरिएहिं वाहित्तो, तुसिणीओ ने कयाई वि। पसायपेही नियागट्टी, उवचिठे गुरु सया ॥२०॥ छाया-आचार्येाहृतः तूष्णीको, न कदाचिदपि। प्रसादप्रेक्षी नियागार्थी, उपतिष्ठेत् गुरुं सदा ॥ २० ॥ टीका-'आयरिएहिं० ' इत्यादि। आचार्य:-गुरुभिः, व्याहृतः-आहूतः, यद्वा-उक्तः सन् तूष्णीकः मौनावलम्बी, कदाचिदपि ग्लानाद्यवस्थायामपि न भवेदिति शेषः । किंतु प्रसादप्रेक्षीप्रसादं (पक्खपिंडं च नेव कुन्जा-पक्षपिण्डं च नैव कुर्यात् ) इसी प्रकार दोनों हाथों से घुटने बांधकर तथा पीठ भाग से लेकर दोनों घुटनों को वस्त्र बांधकर भी बैठना गुरु महाराज की आशातना है। (पाए पसारिए वावि न चिट्टे-पादौ प्रसार्य वापि न तिष्ठेत् ) अर्थात् गुरु महाराज के सामने पैरों को पसार कर भी शिष्य को बैठना उचित नहीं है । इसी तरह अर्ध पद्मासन के रूप में भी उनके समक्ष नहीं बैठना चाहिये। ऐसा करने से अविनय दोष लगता है ॥ १९ ॥ 'आयरिएहिं० ' इत्यादि। अन्वयार्थ-शिष्य को चाहिये कि वह (आयरिएहिं वाहित्तोआचार्यैः व्याहृतः सन् ) आचार्य तथा अपने से बड़ों द्वारा जब बुलाया प्रारे मेसपाथी मातनाना होष वा छे. पक्खपिंडं च नेव कुज्जा-पक्षपिण्डं च नैव कुर्यात् ॥ अरे भन्ने हाथाने गोड ५२ वी. तथा વાંસાના ભાગથી લઈ બને ઘુટણને વસ્ત્રથી બાંધી બેસવાથી પણ ગુરુ महारानी शातना थाय छे. पाए पसारिए वावि न चिठे-पादौ प्रसार्य वापि न ત્તિ અર્થાત્ ગુરુ મહારાજની સામે પગ લાંબા કરીને પણ શિબે બેસવું ઉચિત નથી. આ રીતે અધ પદ્માસનના રૂપથી પણ એમની સામે બેસવું ન જોઈએ એમ કરવાથી અવિનય દેષ લાગે છે ! ૧૯. __'आयरिएहिं०' त्यादि. मन्याथ-वि शिष्य भाटे मे १४३३है ते आयरिएहिं वाहित्तोआचार्यः व्याहत्तः सन् मायाय तथा पोतानाथी भोटाच्या त२५थी ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy