SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका गा. १६ आत्मदमने प्रकारः लक्षणेन सप्तदशविधेन, तपसा अनशनादिद्वादशविधेन च दान्तः वशीकृतः स्यात् तर्हि वरं श्रेयः शोभनं भवेदित्यर्थः, संयमो हि आस्रवनिरोधं जनयति, क्षपकश्रेणि समारोहयति, कर्म निर्जरयति केवलज्ञानमुत्पादयति, शैलेश्यवस्था प्रापयति सिद्धावस्था प्रकटयति । तपश्च रागद्वेषादिदोषमलिनात्मसंशोधक, तेजोलेश्यादिविविधलब्धिजनकं पूर्वसंचितसकलकर्मदाहकं नवकर्मानुत्पादकम् । पुनर्मनस्येवं चिन्तयेत्-अहं परैः अन्यैः बन्धनैः शृङ्खलादिभिः, वधैः-लगुडचपेटादिभिः, दमितः= निगृहीतः-बद्ध्वा ताडयित्वा च स्वाधीनीकृत इत्यर्थः, मा भवेयम्।। अयं भावा-यदाऽन्ये मम बन्धन ताडनैर्दमनं करिष्यन्ति तदा मम श्रेयो नास्ति, परवशत्वात् , तथाहि-वधबन्धनैः परवशस्य मम चित्तसमाधि ने सम्भवति तदभावे कर्मनिर्जराभावः, तदभावे दीर्घाध्वसंसारपरिभ्रमणं भविष्यतीति । एवं मन का दमन करूँ यह सर्वोत्तम है। अगर ऐसा नहीं करूँ तो कदाचित् मुझे (बंधणेहिं बहेहिं परेहि दम्मं तो अहं मा वरं-बंधनैः वधैः परैः दमितः अहं मा वरं ) बधनों-शृंखला आदि के द्वारा बांधना. रूप क्रियाओं से तथा वध-चपेटा आदि प्रहारों से जो मैं दूसरों के द्वारा दमित होउँ । अथवा यदि मैं इन्द्रियो एवं मनका जो तप तथा संयम द्वारा दमन कर लूंगा तो यह इसलिये उत्तम है कि मैं भविष्य में अन्य व्यक्तियों द्वारा बंधन एवं वध से निगृहीत नहीं हो सकूँगा। कहने का तात्पर्य यह है कि जब मुझे अन्यजन बंधन एवं ताडन आदि द्वारा निगृहीत करेंगे तो इसमें मेरी कोई भी भलाई नहीं है कारण कि यह अवस्थाएँ अनिच्छापूर्वक वश होने की वजह से सहन करनी पड़ती हैं। इसमें चित्त की समाधि तो होती नहीं है। चित्त में समता भावरूप સંયમ અને તપ દ્વારા જે હું આત્માને-ઇન્દ્રિ અને મનનું દમન કરૂં એ सर्वोत्तम छ. ने तेम न ४३ ४ायित भने वंधणेहिं वहेहिं परेहिं दम्मतो अहं मा वरं-बंधनैः वधैः परैः दमितः अहं मा वरं मयन। श्रमसा माहा બાંધવારૂપ ક્રિયાઓથી તથા વધ-ચપેટા આદિ પ્રહારથી જો હું બીજાઓથી દમિત બનું અથવા–જે હું ઈન્દ્રિયો અને મનનું તપ તથા સંયમ દ્વારા દમન કરી લઉં તે તે એ માટે ઉત્તમ છે કે હું ભવિષ્યમાં અન્ય વ્યક્તિઓ દ્વારા બંધન અને વધથી નિગ્રહીત નહી થઈ શકે. કહેવાનો મતલબ એ છે કે જ્યારે મને બીજા માણસે બંધન અથવા તાડન આદિ દ્વારા નિગૃહીત કરે તે આમાં મારી કઈ પણ ભલાઈ નથી. કારણ કે, આ અવસ્થાઓ અનિચ્છાએ પરવશ થવાને કારણે સહન કરવી પડે છે. તેમાં ચિત્તની સમાધી થતી નથી. ચિત્તમાં ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy