SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८२ श्री दशवेकालिकसूत्रे मातामह ! अथवा हे मातृमातामह ! हे वम ! = हे पितः ! हे क्षुल्लकपितः ! =हे पतृव्य इति, हे मातुल !, हे भागिनेय ! इति, हे पुत्र ! हे नप्तः ! हे पौत्र ! हे दौहित्र ! इति च पुरुषं प्रति नैवमालपेत् इत्युत्तरगाथया सम्बन्धः ॥ १८॥ किलि- 'हे भो' इत्यादि । 3 मूलम् - हे भो हलित्ति अनिति भट्ट सामिय गोमय । , होल गोल वसुलित्ति पुरिस नेवमालवे ॥१९॥ छाया - हे भो हल ! इति अन्न ! इति भट्ट स्वामिन्! गोमिक ! होल ! गोल ! बल ! इति पुरुषं नैवमालपेत् ॥ १९ ॥ टीका- 'हे भो' इत्यादि । 'हे' अथवा 'भो' इति सम्बोधनद्योतकं पदं सर्वत्र योज्यम् । यथा दे हल ! भो हल इत्यादि, हे अन्न ! इति, हे भट्ट ! हे स्वामिन् । हे गोमिक ! हे होल! हे गोल ! हे वसुल !, इत्येवम् = अनया रीत्या पुरुषं प्रति नालपेत् = न बूयात् । एवमालपतः साधोरात्मनिन्दा - तद्वेषप्रवचनलघुतादयो दोषाः संभवन्तीति भाव: ॥ १९ ॥ पुरुषमधिकृत्य भाषणविधिमाह - 'नामधिज्जेण' इत्यादि । मूलम् - नामंधिज्जेण णं बूर्यां पुरिसगुत्तेणे व पुणो । आलविज्जं लेविज वो ॥२०॥ जहारिहमभिगि पिताजी, हे काकाजी, हे मामाजी, हे भानेज, हे पुत्र, हे पोता, हे दुहिता, इत्यादि गृहस्थ सम्बन्धी वाक्य किसी पुरुष से न कहे ॥ १८ ॥ तथा 'हेभो' इत्यादि । हे हल, हे अन्न, हे भट्ट, हे स्वामी, हे गोमिक, हे होल, हे गोल (गोला ), हे वसुल, इत्यादि वाक्य भी पुरुष से न कहे । ऐसा कहने वाले साधुको स्वनिन्दा, द्वेष, प्रवचनलघुता, ममता आदि दोष लगता हैं ॥ १९ ॥ हे भामाल, हे लागेन, हे पुत्र, हे पौत्र, हे होडित्र इत्याहि. गृहस्थ संबंधी વાકય કદિ પુરૂષને ન કહે (૧૮) तथा हेभो त्याहि इस, हे अन्न, लट्ट, डे स्वाभी, डे गोभिए, હું હેલ, હું ગાલ, (ગાલા), હે વસુલ, ઇત્યાદિ વાકય પણ પુરૂષને ન કહેવાં. એમ કહેનાર સાધુને સ્વનિંદા, દ્વેષ, પ્રવચન લઘુતા, મમતા આદિ દેષ લાગે છે. (૧૯) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy