SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७६ श्री दशकालिकसूत्रे मूवम्-तहेवे फरुसा भासा लुरुभूओघाइणी।। सच्चावि सा न वत्तवा, जओ पावस्स आगमो ॥११॥ छाया-तथैव परुषा भाषा गुरुभूतोपघातिनी। सत्यापि सा न वक्तव्या यतः पापस्य आगमः ॥११॥ टीका-'तहेव' इत्यादि। तथैव शंकितभषावत् परुषा-कठोरा भाषा सत्याऽपि यथार्थरूपाऽपिलोके गुरुभूतोपघातिनी-गुर्वी चासौ भूतोपघातिनी चेति कर्मधारयसमासः, जन्तुजातानामतिशयेनोपघातकारिणी बबनर्थकरी भवतीत्यर्थः, अतः सा (सत्यापि परुषा भाषा) न वक्तव्या-नोच्चारणीया यतः यस्मात् भाषणात् पापस्य अशुभकर्मसन्ततेः आगमः प्राप्तिर्भवति ॥११॥ मूलम्-तहेवं कोणं काणत्ति, पंडेगं पंडगत्ति वा । वाहियं वा वि रोगिति, तेणं" चारति नो वए" ॥१२॥ छाया-तथैव काणं काण इति, पण्डकं पण्डक इति वा। ___ व्याधितं व ऽपि रोगीति, स्तेनं चौर इति नो वदेत् ॥१२॥ टीका-'तहेव' इत्यादि। तथैव-परुषभाषावत् काणम् एक चक्षुषं प्रति-काण इति='त्वं काणोऽसि, अयं काणोऽस्ति, हे काण' इत्यादि वा अथवा पण्डकं-क्लीबं प्रति पण्डक इति= ___ 'तहेव' इत्यादि । शंकित भाषा के समान कठोर भाषा सत्य होनेपर भी लोक में प्राणियों का घात करने वाली अर्थात् अत्यन्त अनर्थ कारक होती है अतः कठोर वाक्य का भी प्रयोग न करना चाहिए, क्योंकि ऐसा बोलने से पाप कर्मका बंध होता है ॥११॥ 'तहेव' इत्यादि । जैसे कठोर भाषा सत्य होनेपर भी त्यागने योग्य है उसी प्रकार काने को ऐ काना! कहना, नपुंसक को 'ऐ तहेव. त्याशित भाषानी पेठे २ भाषासत्य डावातi पy awi પ્રાણીઓને ઘાત કરનારી અર્થાત્ અત્યંત અનર્થ કારક હોય છે, તેથી કઠેર વાયને પણ પ્રયોગ ન કરવું જોઇએ. કારણ કે એવું બોલવાથી પાપકર્મને બંધ છે. (૧૧) तहेव. त्याहि. २ भाषा सत्य 34 छतi ५९] त्यागवायाश्य छ, तेभाने । हो, नपुंसने 'मो नस'वो, शशीने ' मी' वो, ચારને ચેર કહેવી, એ પણ કલ્પતું નથી. (૧૨) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy