SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७५ आचारमणिमञ्जूषा टीका, अध्ययन ७ टीक-'अईयम्मि' इत्यादि । अतीते प्रत्युत्पन्ने अनागते च काले कालत्रये ईत्यर्थः, यत्र यस्मिन्नार्थे शङ्का'अयमेवं न वा' इत्यादिलक्षणःसंशयो भवेत तं शङ्कितार्थमभिप्रेत्य 'एवमेत' दिति निश्चयबोधकं वाक्यं नो वदेत्=न भाषेत संशयितार्थविषये निश्चयार्थक वाक्यं न भाषणीयमिति भावः ॥९॥ 'एवमेत' दिति कदा वदेव ? इत्याहमूलम्-अईयम्मि य कालम्मि, पच्चुप्पण्णमणागए । निस्संकियं भवे जं तु एवमेय तु निदिसे ॥१०॥ छाया-अतीते च काले प्रत्युत्पन्ने अनागते । निश्शङ्कितं भवेद् यत्तु एवमेतत्तु निर्दिशेत् ॥१०॥ टीका-'अईयम्मि' इत्यादि । अतीतादिकालत्रये यद्वस्तु निश्शङ्कितं संशयविषयत्वरहितं निश्चित निरवद्यमित्यर्थः, भवेत् तदभिप्रेत्य 'एवमेतत् ' इति निर्दिशेत् उच्चरेत् । भाषागुणदोषौ सम्यग् विचार्य संशोधितमेव वाक्यं वदेदिति भावः ॥१०॥ 'अईयम्मि' इत्यादि । अतीत वर्तमान और भविष्य काल सम्बन्धी जिस वस्तु में सन्देह हो उसके विषय में 'यह ऐसी ही है' इस प्रकार निश्चयकारी भाषा न बोले अर्थात् संदिग्ध विषय में निश्चित वाक्य न बोलना चाहिए ॥ ९ ॥ 'यह ऐसा ही है ऐसा कब कहे ? सो कहते हैं-'अईयम्मि' इत्यादि। ___ अतीत आदि तीनों कालों में जो वस्तु बिलकुल शंकारहित हो अर्थात जिसके विषय में जरा भी सन्देह न हो उसी के विषय में यह कहे कि "यह ऐसा है" तात्पर्य यह है कि भाषा के गुण दोषों का सम्यकू प्रकार विचार करके निरवद्य भाषा बोलनाचाहिए ॥१०॥ अईयम्मि० त्यादि. मतीत वर्तमान तथा भविष्य आज समाधी વસ્તુમાં સં દેહ હોય એવી બાબતમાં “એ આવી જ છે” એ પ્રકારની નિશ્ચયકારી ભાષા બોલવી નહિ, અર્થાત્ સંદિગ્ધ વિષયમાં નિશ્ચિત વાકય બોલવું ન જોઈએ. (૯) 22 साभ छ' सम ४यांरे ४ ? ते मतावे छे-अईयम्मि० त्याह. અતીત આદિ ત્રણે કાળમાં જે વસ્તુ બિલકુલ શંકા રહિત હોય અર્થાત જેની બાબતમાં જરા પણ સ દેહ ન હોય તેના સંબંધમાં જ એમ કહે છે “ એ એમ છે. તાત્પર્ય એ છે કે ભાષાનાં ગુણ દેને સમ્યફ પ્રકારે વિચાર કરીને નિરવધ ભાષા Buaनये. (१०) શ્રી દશવૈકાલિક સૂત્ર: ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy