SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७२ श्री दशवेकालिकसूत्रे प्रवृताम् 'अयं पुरुषः' इत्यादि रूपां वेत्यर्थः वितथाम् = असत्यां गिरं = भाषां भाषते तस्मात्= तथाविधभाषणात् स नरः पापेन = अशुभकर्मणा स्पृष्टः = वद्धो भवति किं पुनः यो मृषा = साक्षादसत्यं वदेत् ? स पापकर्मणा बद्धो भवेत्तत्र किमाश्चर्यमित्यर्थः । स्त्रीवेषधारिषु पुरुषेषु ' इयं नारी पुरुषवेषधारिणींषु स्त्रीषु च अयं पुरुषः' इत्यादि वाक्यानां कल्पितवेषानुसारेण सत्यत्वेऽपि वस्तुतो - सत्यरूपतया पापोत्पादकत्वकथनेन साक्षान्मृषाभाषिणां महादोषभागित्वं प्रतीयते w इत्याशयः ॥५॥ मूलम् - तम्ही गच्छामो वक्खामो अमुगं वा णें भविस्स | . ९ १० ११ 93 १४ १५ अहं वाणं करिस्सामि एसो वा णं करिस्स ॥ ६ ॥ छाया - तस्माद् गमिष्यामः वक्ष्यामः अमुकं वा न भविष्यति । अहं वा तत् करिष्यामि एव वा तत् करिष्यति ॥६॥ टीका- 'तम्हा' इत्यादि । तस्माद्=वेषानुसारिभाषणस्यापि असत्यस्वरूपत्वेन पापेोत्पादकत्वात्, कोई स्त्री कहे अथवा पुरुषबेषधारण करने वाली स्त्री को पुरुष कहे तो ऐसा भी असत्य कहने वाला मनुष्य पाप का बन्ध करता है, फिर जो साक्षात् मिथ्या बोलता है उसका तो कहना ही क्या है ? अर्थात् उसे पापकर्म का बन्ध हो इसमें आश्चर्य की कोई बात नहीं है ? स्त्री के वेष धारण करने वाले पुरुष को स्त्री कहना और पुरुषवेषधारी स्त्री को पुरुष कहना यद्यपि बनावटी वेष के कारण ऊपरी सत्य है तथापि वास्तव में असत्य होने के कारण पाप का जनक कहा गया है, इससे यह आशय निकलता है कि साक्षात् मिथ्या बोलने वाले तो महान् पाप के भागी होते हैं ॥ ५ ॥ ધારણ કરનારી સ્ત્રીને પુરૂષ કહે તે એવું પણ અસત્ય ખેલનારા મનુષ્ય પાપના અંધ ઉત્પન્ન કરે છે; પછી જે સાક્ષાત્ મિથ્યા બેલે છે એનું તે કહેવું જ શું ? અર્થાત્ તેને પાપકર્મોના અંધ પડે એમાં કાઇ આશ્ચર્યની વાત જ નથી. સ્ત્રીના વેશ ધારણ કરનારા પુરૂષને સ્ત્રી કહેવી અને પુરૂષવેશધારી ને પુરૂષ કહેવા એ જો કે બનાવટી વેશને કારણે ઉપલક સત્ય છે, તે પણ વાસ્તવમાં અસત્ય હોવાને કારણે પાપનું જનક બતાવ્યું છે, તેથી એવા આશય નીકળે છે કે સાક્ષાત્ મિથ્યા ખેાલનારા તે મહાન્ પાપના ભાગી અને છે. (૫) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy