SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७१ आचारमणिमञ्जूषा टीका, अध्ययन ७ कथञ्चिदाश्रित्य धीरः=भाषादोषवर्जनसावधानः स साधुः तां सत्यामृषामपि= मिश्रामपि भाषांचाचं विवर्जयेत्-न वदेदित्यर्थः। सत्यसंमिश्राऽपि भापा अहितकर्कशत्वादिदोषलेशसम्पन्मिोक्षं पतिवनातीति भावः। यद्वा यस्तु शाश्वतं नामयति तमेतमर्थम् अन्यं वा तत्सजातीयमर्थम् अपि च सत्यामृषां भाषां स धीरः साधुर्विवर्जयेदित्यन्वयः ॥४॥ अथ मृषाभाषादोपमाह-'वितहंपि' इत्यादि । मूलम्-वितहंपि तहामुत्तिं जं गिर भासए नरो"। तम्हा सो पुट्रो पावेणं' किं पुणं" जो' मुसं वए ॥५॥ छाया-वितथामपि तथामूर्ति, यां गिरं भाषते नरः । तस्मात्स स्पृष्टः पापेन, किं पुनर्यों मृषा वदेत् ॥५॥ टीका-'वितहंपि' इत्यादि। यो नरः तथामूर्तिमपि कल्पिताऽऽकृत्यनुसारिणीमपि यां स्त्रीवेषधारिणं पुमांसमनुसृत्य प्रवृत्ताम् ‘इयं नारी'-त्यादिरूपां, पुरुषवेषधारिणी स्त्रियमनुसृत्य है। इसलिए भाषाके दोष का परित्याग करने में सावधान धीर साधु उस मिश्रभाषा का त्याग करे। यह भाषा सत्य से मिली हुई होने पर भी कर्कशता आदि किसी दोष का लेश मात्र विद्यमान होने से मोक्ष प्राप्ति में बाधा पहुचाती है। अथवा जो कर्कशता आदि दोष सदा चारित्र से गिराते रहेते है उनका और उनके जैसे अन्य दोषों का साधु को परित्याग करना चाहिए ॥ ४ ॥ मृषाभाषा के दोष दिखलाते है-'वितहंपि' इत्यादि । यदि किसी पुरुषने स्त्री का रूप धारण कर लिया हो या किसी स्त्रीने पुरुष का वेष पहन लिया हो और उस स्त्रीरूपधारी पुरुष को મોક્ષમાર્ગથી નીચે પાડી દે છે. તેથી ભાષાના દેને પરિત્યાગ કરવામાં સાવધાન ધીર સાધુ એવી મિશ્રભાષાને ત્યાગ કરે. એ ભાષા સત્યથી મિશ્રિત થએલી હોવા છતાં પણ કર્કશતા આદિ કેઈ દેષ લેશમાત્ર વિદ્યમાન હોવાથી મોક્ષપ્રાપ્તિમાં બાધા ઉપજાવે છે. અથવા કર્કશતા આદિ દેશે સદા ચારિત્રથી નીચે પડે છે તેને અને તેના જેવા બીજા દેને સાધુએ પરિત્યાગ કરે જોઈએ. (૪) भृषालापाना होष सतावे छे. वितहंपि० त्याहि. જે કોઈ પુરુષ સ્ત્રીનું રૂપ ધારણ કરી લીધું હોય યા કોઈ સ્ત્રીએ પુરૂષનો વેશ પહેરી લીધું હોય, અને એ સ્ત્રીરૂપધારી પુરૂષને કોઈ સ્ત્રી કહે અથવા પુરૂષ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy