SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ दशवकालिकमूत्रे १२.१५ द्वयसन्देहरहितां स्पष्टवर्णा सकलसंशयदोषरहितामिति यावत् भाषेत वदेत् । सत्यव्यवहाररूपे अपि भाषे अहिताप्रियसंशयित्वे सति मृषावच्चारित्रभङ्गाय भवत इति भावः ॥३॥ सत्यामृषानिषेधमाह-' एयं च' इत्यादि । मूलम्-एयं च अट्टमन्नं वा जे तु नामेइ सांसयं । स भासं सच्चमोस च तपि धीरो विवज्जए ॥४॥ छाया-एतं च अर्थमन्यं वा यस्तु नामयति शाश्वतम् । स भाषां सत्यामृषां च तामपि धीरो विवर्जयेत् ॥४॥ टीका-'एयं च' इत्यादि । एतं-पूर्वगाथाप्रतिषिद्धम् , अर्थम् सावधकर्कशसंशयितरूपमन्यं वा तत्सजातीयम् अन्तरतिशेषः सावधादिदोषरूपस्यार्थस्यान्यस्य वा मध्ये इत्यर्थः, यस्तु= स्वल्पोऽपि सावद्यरूपः कर्कशरूपश्च अर्थः शाश्वत-नित्यमविनाशि मोक्षमिति यावत , नामयति अधे।मुखीकरोति प्रतिकूलयति विनाशयतीत्यर्थः; तमथै सावधादिषु न पहुँचता हो जो हित करने वाली हो, कठोर न हो-प्रिय हो, और जिसके प्रयोग करने में असत्य और मिश्र भाषा होने का सन्देह न हो, समस्त संशयो से रहित स्पष्ट हो, उसी भाषाका प्रयोग करे। तात्पर्य यह है कि बोलने योग्य सत्य और व्यवहार भाषा में भी यहि अहितकारिता अप्रियता और सन्देह उत्पादकता रूप पूर्वोक्त दोष हों तो वे भी असत्य की तरह चारित्र का नाश करने वाली हैं ॥३॥ मिश्रभाषा का निषेध करते है-'एयंच' इत्यादि। जिस भाषा में पूर्वोक्त सावधता कर्कशता संदिग्धता अथवा अन्य इसी प्रकार का कोई जरा भी दोष हो तो वह भाषा शाश्वत सिद्धिको प्रतिकूल कर देती है अर्थात् मोक्षमार्ग से नीचे गिरा देती જે હિત કરનારી હોય, કઠેર ન હોય–પ્રિય હોય, અને જેને પ્રવેશ કરવામાં અસત્ય અને મિશ્ર ભાષા હવાને સંદેહ ન હોય, સંશથી રહિત-સ્પષ્ટ હોય, એવી ભાષાને પ્રવેગ કરે તાત્પર્ય એ છે કે બેલવાને યોગ્ય સત્ય અને વ્યવહાર ભાષામાં પણ જે અહિતકારિતા અપ્રિયતા અને સદેહોત્પાદકતા રૂપ પૂર્વોકત દેષ હોય તે તે પણ અસત્યની पेठे यात्रिने नाश नारी छ. (3) भिश्रमापान निषेध ४२ -एयंच. त्याह. જે ભાષામાં પ્રેત સાવઘતા કર્કશતા સંદિગ્ધતા અથવા એ પ્રકારને બીજે કઈ પણ દેષ હોય તે તે ભાષા શાશ્વત સિદ્ધિને પ્રતિકૂળ કરી નાંખે છે, અર્થાત શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy