SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ७ वक्तुमनुज्ञातयोर्व्यहारसत्ययोरपि भाषयोः संभाषणविशेषविधिमाहमूलम्-असच्चमोसं सच्चं चं अणवेजमकर्कसं । समुप्पेहमसंदिद्धं गिरं भासिज्ज पन्नवं ॥३॥ छाया-असत्यामृषां सत्यां च अनवद्याम् अकर्कशाम् समुत्पेक्ष्याम् असन्दिग्धां गिरं भाषेत प्रज्ञावान् ॥३॥ टीका-'असच्चमोसं' इत्यादि । प्रज्ञावान भाषागुणदोषज्ञः असत्यामृषांन सत्या न मृषा व्यवहाररूपेत्यर्थः, ताम् , तथा सत्यां बाङ्मनसयोयथारूपां, चतसृषु भाषासु इमां द्वयीमपि गिरंभाषां समुत्प्रेक्ष्यांसम्यगुत्पेक्षितुं योग्यां व्यवहरणीयामिति यावत, बहा इमां द्वयों गिरं समुत्प्रेक्ष्य भाषागुणदोषान् विचार्येत्यर्थः, अनवद्यां परदुःखानुत्पादिकां हितकरीमित्यर्थः; अकर्कशाम्=अकठिनां प्रियामित्यर्थः; असन्दिग्धां=अवाच्यभाषा और गणधरों ने जिसका प्रयोग न किया हो उस भाषा को भी साधु न बोलें (४) जैसे असंयतीसे कहना कि 'आओ' 'ऐसा करो' इत्यादि प्रकार की आमन्त्रणी आदि व्यवहार भाषा भी साधु को नहीं बोलना चाहिए ॥ २ ॥ व्यवहारभाषा तथा सत्यभाषा की शास्त्र में आज्ञा है किन्तु उन्हें किस प्रकार बोलना चाहिए सो विधि कहते हैं-'असचमोसं इत्यादि । प्रज्ञावान् अर्थात् भाषा के गुण दोष का ज्ञाता मुनि व्यवहार भाषा तथा सत्य भाषा को भी इस प्रकार बोले कि जो भली भाति बोलने योग्य हो । अथवा इन दोनों भाषाओं के गुण-अवगुण को विचार कर बोले। तथा जिस भाषा से किसी प्राणी को कष्ट પરંતુ ભગવાન્ તીર્થકર અને ગણધરોએ એને પ્રયોગ ન કર્યો હોય, તે ભાષા પણ સાધુ બોલે નહિ (૪) જેમકે અસંયતીને કહેવું કે “આ” “આમ કરે” ઈત્યાદિ પ્રકારની આમંત્રણી આદિ વ્યવહારભાષા પણ સાધુએ બોલવી ન જોઈએ. (૨) વ્યવહારભાષા તથા સત્યભાષા બોલવાની શાસ્ત્રમાં આજ્ઞા છે, પરંતુ તે કેવે પ્રકારે मासपी ने विधि मतावे छे.-असञ्चमोसं० ४त्यादि. પ્રજ્ઞાવાન અર્થાત્ ભાષાના ગુણ દેષને જ્ઞાતા મુનિ વ્યવહારભાષા તથા સત્યભાષા પણ એવી રીતે બોલે કે જે સારી પેઠે બોલવા ગ્ય હેય. અથવા એ બેઉ ભાષાઓના ગુણ-અવગુણને વિચાર કરીને બેલે. તથા જે ભાષાથી કોઈ પ્રાણને કષ્ટ ન ઉપજે, શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy