SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ७ गमिष्यामः आचार्यदर्शनाद्यर्थमितो ब्रजिष्यामः, वक्ष्यामः तस्मै हितोपदेशादि कथयिष्यामः, ना=अस्माकम् अमुकम् अदःकार्य भविष्यति-संपत्स्यते, अहं वा तत्-भिक्षाचर्यादिकार्य करिष्यामि, एष वा साधुः तत्-वैयावृत्त्यादिकं कार्य करिष्यति ॥६॥ मूलम्-एवंमाइ उ जो भासा एसकालॅम्मि संकिया । पया इय॑महे वा तं पि" धीरो विवज्जए ॥७॥ छाया-एवमाद्या तु या भाषा एष्यत्काले शङ्किता । साम्प्रताऽतीताथेयोवों तामपि धीरो विवर्जयेत् ॥७॥ टीका-'एवमाइ उ' इत्यादि । एवमाद्या इत्यादिका पूर्वगाथाप्रतिपादिता भाषा, या तु एष्यत्काले अनागते काले बा-अथवा साम्प्रताऽतीतार्थयोः, तत्र सम्प्रतार्थे वर्तमानकालार्थे, अतीतार्थे भूतकालाथे वा शङ्किता संशययुक्ता भाषा तामपि धीरः विवेकी साधुः विवर्जयेतपरित्यजेन् न वदेदित्यर्थः। तत्र एष्यत्काले शङ्किता-भाषितार्थस्य प्रतिसमयं बहुविघ्नबाधितखात् , वर्नमानार्थे शङ्किता यथा-स्त्री-पुरुष 'तम्हा' इत्यादि । वेष के अनुसार कथन करना भी असत्य होने से पाप का उत्पादक है अतः-में आचार्य महाराज के दर्शन आदि के लिए जाऊँगा, उसे हित का उपदेश दूंगा, अमुक कार्य हो जायगा, मैं भिक्षाचरी आदि कार्य करूंगा, अथवा यह साधु वैयावृत्त्य आदि कार्य करेगा ॥ ६ ॥ 'एवमाइ उ' इत्यादि । पूर्वगाथा में प्रतिपादित सन्देहयुक्त भाषा का तथा भविष्य काल सम्बन्धी या भूतकाल सम्बन्धी शंकित भाषा का भी बुद्धिमान् साधु त्याग करे। समय-समयपर बहुत विघ्नो की संभावना रहती है इसलिए भविष्य काल में सन्देह रहता तम्हा० ईत्याहि. वेशने मनुसरीने ४थन ४२j थे ५९४ असत्य पाथी પાપનું ઉત્પાદક છે. તેથી હું આચાર્ય મહારાજના દર્શનાદિને માટે જઈશ, તેમને ઉપદેશ આપીશ, અમુક કાર્ય થઈ જશે, હું ભિક્ષાચારી આદિ કર્મ કરીશ, અથવા આ साधु यावृत्य २ सय ४२२. (6) एवमाइ उ. त्या पूर्व यामा प्रतिपादित सहेडयुत भाषाना, तथा ભવિષ્યકાળ સંબંધી વર્તમાન કાળ સંબંધી યા ભૂતકાળ સંબંધી શકિત ભાષાને પણું બુદ્ધિમાન સાધુ ત્યાગ કરે. સમયે-સમયે બહુ વિંધ્રોની સંભાવના રહે છે, તેથી શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy