SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६२ श्री दशवेकालिकसूत्रे मूलम् --वंति अप्पाणममोहदंसिणा, तेवे रैया संजमेअजवे गुणे । धुणंति पावाई, पुरेकेडाई, नवाई पावई ने ते करंति ॥ ६८ ॥ छाया - क्षपयन्ति आत्मानममोह (घ) दर्शिनः तपसि रताः संयमार्जवे गुणे । धुन्वन्ति पापानि पुराकृतानि, नवानि पापानि न ते कुर्वन्ति ॥ ६८॥ टीका - ' खवंति ' इत्यादि संयमार्जवे = संयमः सप्तदशप्रकारकः, आर्जवं सरलता निष्कपट भावः ते यस्य तत् संयमार्जवं तस्मिन् देषमायादिरहिते इत्यर्थः तपसि चतुर्भक्तादिलक्षणे गुणे च रताः = तत्पराः, यद्वा- 'तपसि, संयमे, आर्जवे, गुणे च रताः " इत्यन्वयः । तत्र गुणे=गुणपदप्रतिपाद्ये पञ्च महाव्रतलक्षणे मूलगुणे, नानाविधाभिग्रहादिस्वरूपे उत्तरगुणे चेत्यर्थः, अन्यतरत् - प्राग्व्याख्यातम् | अमोहदर्शिनः = अवितथ पदार्थदर्शिनः आचारगोचरविवेकवन्त इत्यर्थः । अथवा = अमोघदर्शिनः इतिच्छाया, अमेोघं = स्वकार्य परमपदसाधनाव्यभिचारित्वेन सर्वथा सर्वदाऽवश्यं फलदात्वाद अर्थ सम्यग्ज्ञानादिरत्नत्रयमित्यर्थः तत् पश्यन्ति तच्छीला अव्यर्थं उत्तर गुणों के कथन के प्रसंग में शरीर की शोभा का परित्याग रूप अठारहवाँ स्थान कहने से अठारहों स्थानों का कथन हो चुका। अब उनका यथाविधि आराधन करना बताते हुए उपसंहार करते हैं-' खवंति ' इत्यादि । सत्तरह प्रकार के संयम में, सरलता (निष्कपटता ) रूप गुण में तथा चतुर्भक्त आदि तपो में तत्पर, अथवा गुण अर्थात् पंच महाव्रत रूप मूल गुण तथा नाना प्रकार के अभिग्रह आदि रूप उत्तर गुणों में अनुरक्त, आचार गोचर के विवेकी अथवा मोक्ष के निश्चय के साधक सम्यग्ज्ञान आदि रत्नत्रयको ही मोक्षफलदाता ઉત્તર ગુણાના કથનના પ્રસંગમાં શરીરની ઘેાભાના પરિત્યાગરૂપ અઢારસુ સ્થાન કહેવાથી અઢારે કથનાનું કથન થઇ ગયું. હવે તેનું યથાવિધ આરાધન કરવાનું मतावतां उपसंहार ४रे छे: खवंति इत्याहि. સત્તર પ્રકારના સંયમમાં, સરળતા (નિષ્કપટતા) રૂપ ગુણુમાં તથા ચતુર્થાં ભકત આદિ તામાં તત્પર અથવા ગુણુ એટલે કે પંચ મહાવ્રતરૂપ મૂળ ગુણ્ણા તથા નાના પ્રકારના અભિગ્રહ આદિરૂપ ઉત્તર ગુણેામાં અનુરકત, આચાર–ગોચરના વિવેકી, અથવા મેાક્ષના નિશ્ચયના સાધક સમ્યગજ્ઞાન આદિ રત્નત્રયને જ મોક્ષ ફળદાતા શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy