SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ६ - त्रिभूषाप्रत्ययं चेतः बुद्धा मन्यन्ते तादृशम् । चैतत् त्रायिभिः सेवितम् ॥६७॥ छाया ६१ टीका- 'विभूषा' इत्यादि बुद्धाः सर्वज्ञाः तीर्थंकरादयः त्रिभूषाप्रत्ययं = प्रत्येति==प्रतिगच्छति स्मरतीति यावत् प्रत्ययः, विभूषायाः = शरीर मण्डनस्य प्रत्ययः स्मरणकर्तृ, तम् - विभूषाप्रत्ययं शरीरमण्डनाभिलाषीत्यर्थः, प्रत्ययशब्दस्य नित्यपुंल्लिङ्गतया न लिङ्गव्यत्ययः । यद्वा-त्रिभूषायाः प्रत्ययो हेतुः विभूषाप्रत्ययः तम् विभूषाकरणप्रवृत्तौ कारणीभूतमित्यर्थः, लोके हिमायो मनसि प्रथमं संकल्प्य ( कर्तव्यार्थानिश्चित्य ) क्रियामात्रे प्रवृत्तिदृश्यते इति चित्तस्य प्रवृत्तिकारणत्यमिति भावः । चेतः = चित्तं तादृशं=वाह्यविभूषा तुल्यं, संसारसागरान्तःपतनकारणत्वेन चिकणकर्मबन्ध हेतुत्वसाम्यादिति भावः, मन्यन्ते = केवलालोकेन जानन्ति एवंच = बाह्यविभूषातुल्यत्वे सति च एतत् = विभूषानुचिन्तनं सावद्यबहुलम् = पापमचुरं विविधपापजनकमित्यर्थः । अतः त्रायिभिः स्वपररक्षापरायणैः (मोक्षाभिलाषिभिरित्यर्थः ) न सेवितं =न कृतमित्यर्थः ॥६७॥ बाह्य विभूषा के दोष दिखाकर अब विभूषाके संकल्प के दोष दिखलाते हैं-' विभूसावत्तियं ' इत्यादि । जिस चित्तमें शरीर की विभूषा की अभिलाषा होती है। उस चित्त को भी तीर्थकर भगवान ने वैसा हो अर्थात् अपार संसारसागर में गिराने वाला तथा बाह्य विभूषा करने वाले के समान चिकन कर्मबन्धका कारण माना है अर्थात् विभूषाका अनुचिन्तन (अभिलाष ) करने से भी पापों की उत्पत्ति होती है । ऐसी विभूषा के संकल्प को स्वपररक्षा (हित) चाहने वाले महापुरुषों ने सेवन नहीं किया है | ॥ ६७ ॥ બાહ્ય વિભૂષાના દોષો બતાવીને હવે વિભૂષાના સપના દેખે બતાવે છે— विभूसावत्तियं० त्याहि. જે ચિત્તમાં શરીરની વિભૂષાની અભિલાષા હાય છે, તે ચિત્તને પણ તી કર ભગવાન એવું જ અર્થાત્ અપાર સંસાર સાગરમાં પાડનારૂ તથા બાહ્ય વિભૂષા કરનારની સમાન ચીકણાં ક`બંધનું કારણ માન્ય છે, અર્થાત્ વિભૂષાનું અનુચિ ંતન (અભિલાષા) કરવાથી પણ પાપાની ઉત્પત્તિ થાય છે. એવી વિભૂષાના સંકલ્પનું સ્વપર રક્ષા (હિત) ચાહનારા મહાપુરૂષોએ સેવન કર્યું" નથી. (૬૭) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy