SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्री दशवैकालिकसूत्रे निष्पयोजनवप्रदर्शनेन निषिद्धस्य विभूषाकरणस्य कदाचित् साधूनां दोषाभावदर्शनाद् विभूषाकरणप्रसङ्गः स्यादतस्तद्वारणाय तदोषानपि प्रदर्शयति'विभूसा' इत्यादि। ॥ मूलम्-विभूसार्वत्तियं भिक्खू कम्मं बंधइ चिक्कणं । संसारसायरे घोरे जेणं पडइ दुरुत्तरे ॥६६॥ छाया-विभूषामत्ययं भिक्षुः, कर्म बनाति चिक्कणम् । संसारसागरे घोरे, येन पतति दुरुत्तरे ॥६६॥ टीका-'विभूसा' इत्यादि। येन कर्मणा जीवः घोरे भयंकरे जन्मजरामरणादिभयाकुले इत्यर्थः । अतएव दुरुत्तरे-उत्तरीतुमशक्ये संसारसागरे भवसमुद्रे पतति तत्-तथाविधं= विभूषाप्रत्यय-शरीरपरिष्कारहेतुकं चिक्कणं दुश्छेदं कर्म ज्ञानाबरणीयादिलक्षणं भिक्षुः साधुः बन्नाति-संगृह्णातीत्यर्थः ॥६६॥ बाह्यविभूषादोषकथनानन्तरं विभूषासंकल्पदोषमाहमूलम्-विभूसावत्तियं चेय बुध्धा मनंति तारिस । सावर्जबहुल चेयं, नेयं ताइंहि सेवियं" ॥६७॥ निष्प्रयोजन कहकर निषेध किये हुए विभूषाकरण को कदाचित् कोई निर्दोष समझकर आचरण करने लगे अतः अब उसके दोष बताते हैं-'विभूसावत्तियं' इत्यादि। जिस क्रियासे जीव, जन्म मरण के दुःखों से व्याकुल दुस्तर संसारसागर में गिरता है, ऐसी शरीरविभूषा से उत्पन्न होने वाले ज्ञानावरणीय आदि चिकने कमों को साधु बांधता है। अर्थात् शरीर की विभूषा से चिकने कर्मों का बन्ध होता है ॥ ६६ ॥ નિષ્ણજન કહીને નિષેધ કરેલા વિભૂષાકરણને કદાચિત્ કઈ નિર્દોષ સમજીને भायर ३२१लागे, तेथी वे मेन डोष मतावे छ: विभूसावत्तिय त्याहि. જે ક્રિયાથી છવ જન્મમરણનાં દુઃખોથી વ્યાકુળ દુસ્તર સંસાર સાગરમાં પડે છે, એવી શરીરવિભૂષાથી ઉત્પન્ન થનારા જ્ઞાનાવરણીય આદિ ચીકણું કર્મોને સાધુ બાંધે છે. અર્થાત્ શરીરની વિભૂષાથી ચીકણું કર્મોને બંધ ઉત્પન્ન થાય છે. (૬૬). શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy