SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५४ श्री दशवकालिकसूत्रे लोकनादितो ब्रह्मचर्यव्रतस्य मालिन्यप्रसङ्गादिति भावः, अपिवा स्त्रीतः स्त्रीसंसर्गतः शङ्कनम् ब्रह्मचर्यव्रते शङ्कायुत्पत्तिः, यथा तत्रोपवेशने स्त्रिया हावभावादिदर्शनसमुद्दीपितमदनविकाराक्रान्तमानसस्य विस्मृतसंयमानुपालनतन्महत्त्वतत्फलपरमपदलाभादिकस्य पुरोवर्तिनी स्त्रियमेव सर्वसुखमूलभूतां मन्यमानस्य साधोः 'अलमनेन भवान्तरलभ्यफलदेन महाप्रयाससाध्येन ब्रह्मचर्यपालनेन' इत्यादि कुतर्कजालसमुद्भवने ब्रह्मचर्यव्रते शङ्काकांक्षादिदोषोदयो भवति, उक्तश्चागमे "निग्गंथस्स खलु इत्थीणं इंदियाइं मणोहराई मणोरमाई आलोयमाणस्स निज्झायमाणास्य बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा भेयं वा लभिज्जा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायंकं हविज्जा केवलिपन्नत्ताओ धम्माओ भंसिज्जा" इत्यादि । अतः कुशीलवर्द्धनं स्थान निषद्यालक्षणं दूरतः परिवर्जयेत् नोपसेवेतेति भावः ॥५९॥ से ब्रह्मचर्य व्रत में मलीनता आती है। और स्त्रीका सम्पर्क रहने से ब्रह्मचर्य व्रत में शङ्का होती है। तथा स्त्री के हावभाव आदि के दिखाव से साधु के भाव (परिणाम) कामवासनावासित हो जाते हैं । स्त्री को ही सब सुखों का मूल समझकर वह ऐसी कुतर्कणायें करने लगता है कि-'अगले जन्म में फल देने वाले तथा कठिनाई से पलने योग्य इस ब्रह्मचर्य में क्या रक्खा है ?' ऐसी कुतर्कणाये उत्पन्न होने से ब्रह्मचर्य में शंका काँक्षा आदि दोष उत्पन्न होते हैं। आगम में कहा है __ " ब्रह्मचर्य महाव्रत पालने वाले निग्रन्थ यदि स्त्री की मनोहर मनोरम इन्द्रियों का अवलोकन करे, विचार करे तो ब्रह्मचर्य में शंका कांक्षा विचिकित्सा उत्पन्न होती है, तथा संयम का भंग, મલીનતા આવે છે. સ્ત્રીને સંપર્ક રહેવાથી બ્રહ્મચર્યવ્રતમાં શંકા થાય છે સ્ત્રીના હાવભાવ આદિના દેખાવથી સાધુના ભાવ (પરિણામ) કામવાસના-વાસિત થઈ જાય છે. સ્ત્રીને જ સર્વ સુખોનું મૂળ સમજીને તે એવી કુતર્કણાઓ કરવા લાગે છે કે–આગલા જન્મમાં ફળ આપનારા તથા મુશ્કેલીથી પાળવા ગ્ય આ બ્રહ્મચર્યમાં શું બન્યું છે? એવા કુતર્કો ઉત્પન્ન થવાથી બ્રહ્મચર્યમાં શંકા કક્ષા આદિ દેષો ઉત્પન્ન થાય છે. આગળમાં કહ્યું છે કે-“બ્રહ્મચર્ય મહાવ્રત પાળવા માટે નિર્ચન્ય જે સ્ત્રીની મનેહર-મરમ ઈદ્રિયોનું અવલોકન કરે, વિચાર કરે, તે બ્રહ્મચર્યમાં શંકા-કાંક્ષા-વિચિકિત્સા ઉત્પન્ન થાય છે, તથા સંયમને ભંગ, ઉમા, દીર્ઘકાલીન શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy