SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आचामणिमञ्जूषा टीका, अध्याय ६ सत्यां वधः संयमोपघातो भवति, भिक्षार्थ समुपविष्टसाष्टसाध्वथै पाकादिकरणे आधार्मिकाद्याहारग्रहणेन तत्रत्यजीवविराधनायाः साधुसम्बन्धादितिभावः। तथा वनीपकप्रतिघातःवनीपकानां भिक्षार्थमागतानां दुर्गतानां प्रतिघातः भिक्षान्तरायो भवति तथा अगारिणां गृहस्वामिनां प्रतिक्रोधः स्त्रीसान्निध्यात्साधु प्रति साधुसानिध्यात् स्त्रियं पति च क्रोधो भवतीत्यर्थः ॥५८॥ अन्यदपि दृषणमाह-'अगुत्ती' इत्यादि । मूलम्-अंगुत्ती बंभचेरस्य इत्थीओ वावि संकणं । कुसीलवणं ठाणं दूरओ परिवजए ॥५९॥ छाया-अगुप्तिः ब्रह्मचर्यस्य स्त्रीतो वाऽपि शङ्कनम् ।। कुशीलवर्द्धनं स्थानं दूरतः परिवर्जयेत् ॥५९॥ टीका-'अगुत्ती' इत्यादि । ब्रह्मचर्यस्य अगुप्तिः अरक्षणं तत्र स्त्रिया सह संभाषणसानुरागाऽवहो जाता है प्राणियों की हिंसा होने से संयम का घात होता है, अर्थात् भिक्षार्थ बैठे हुए साधु के लिए आहार बनाने से वह आहार आधाकर्मिक आदि दोषों से दूषित होता है और उसके ग्रहण करने से षट्काय के जीवों की विराधना का दोष साधु को लगता है। तथा भिक्षाके लिए आये हुए वनीपक (भिखारी) आदि को भिक्षा में अन्तराय (विघ्न) पडता है। और स्त्रीके सांनिध्य से साधु के प्रति और साधु के सानिध्य से स्त्री के प्रति गृहस्वामी को क्रोध होता है ॥ ५८ ॥ और भी दोष कहते है-' अगुत्ती' इत्यादि। स्त्रीके साथ भाषण करने से तथा सानुराग अवलोकन करने પ્રાણીઓની હિંસા થવાથી સંયમને ઘાત થાય છે, અર્થાત ભિક્ષાથે બેઠેલા સાધુને માટે આહાર બનાવવાથી તે આહાર આધાર્મિક આદિ દેથી દૂષિત થાય છે, અને તેને ગ્રહણ કરવાથી પકાયના જીની વિરાધનાને દોષ સાધુને લાગે છે. તેમજ ભિક્ષા માટે આવેલા વનપક ( ભિખારી ) આદિને ભિક્ષામાં અંતરાય (વિM) પાડે છે અને સ્ત્રીના સાંનિધ્યથી સાધુની પ્રત્યે અને સાધુના સાંનિધ્યથી સ્ત્રીની પ્રત્યે ગૃહસ્વામીને ક્રોધ આવે છે. (૫૮) wlon होषो ४ -अगुत्ती• छत्याहि. સ્ત્રીની સાથે ભાષણ કરવાથી તથા સાનુરાગ અવલોકન કરવાની બ્રહ્મચર્યવ્રતમાં શ્રી દશવૈકાલિક સૂત્ર: ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy