SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्री दशवकालिकसूत्रे निषद्यानामकं षोडषस्थानमाह-'गोयरग्ग' इत्यादि । मूलम्-गोयरग्गविटुस्स निसिज्जा जस्स कॅप्पइ । इमेरि समणायारं आवज्जइ अबोहियं ॥५७॥ छाया-गोचराग्रप्रविष्टस्य निषद्या यस्य कल्पते । एतादृशमनाचारम् आपद्यते अबोधिकम् ॥५७।। टीका-'गोयरग्ग' इत्यादि । गोचराग्रपविष्टस्य भिक्षाचयीं गतस्य यस्य साधोः निषद्या-निषदनं कल्पते अर्थाद भिक्षाचया गतो यः साधुगंहिभवने उपविशतीति भावः, सः अबोधकम् अबोधिफलकमिथः मिथ्यात्वफलकमित्यर्थ एतादृशं वक्ष्यमाणस्वरूपम् अनाचारम् आपद्यते-पामोति ॥५॥ निषद्यासेविनो दोषान् प्रदर्शयति-'विवत्ती' इत्यादि । मूलम्-विवेत्ती बंभचेरस्स पाणाणं . वहे वहो । वणीमगपडिग्घाओ पडिकोहो अगारिणे ॥५८॥ छाया-विपत्तिब्रह्मचर्यस्य प्राणानां च वधे वधः । वनीपक-प्रतिघातः प्रतिक्रोधः अगारिणाम् ॥५८|| टीका-'विवत्ती' इत्यादि' गृहस्थगेहोपवेशने ब्रह्मचर्यस्य कुशलानुष्ठानलक्षणचतुर्थ-व्रतस्य विपत्तिः विनाशो भवतीति शेषः, सर्वत्र योज्यः । तथा प्राणानां प्राणिनां वधे हिंसायां निषद्या नामक सोलहवा स्थान कहते हैं-'गोरयग्ग' इत्यादि । भिक्षाचरी के लिए गया हुआ जो साधु गृहस्थ के घरमें बैठता है-वह मिथ्यात्वरूप फल देने वाले अनाचार को प्राप्त होता है-जिस का कथन आगे करते हैं ॥ ५७ ॥ गृहस्थ के घर में बैठने वाले साधु के दोष बताते हैं-'विवत्ती'इत्यादि। गृहस्थ के घरमें बैठने से चतुर्थ-ब्रह्मचर्य-महाव्रत का विनाश निषद्या नाम सो स्थान ४ छे-गोयरग्ग० त्याlf. ભિક્ષાચરીને માટે ગયેલે સાધુ ગૃહસ્થના ઘરમાં જે બેસે છે તે મિથ્યાત્વરૂપ ફળ આપનારા અનાચારને પ્રાપ્ત થાય છે, જેનું કથન આગળ કરવામાં આવે છે. (૫૭) गृहस्थन। घरमा मेसना२। साधुना होष मताव छ-वित्ती. त्याहि. ગૃહસ્થના ઘરમાં બેસવાથી ચેથા હાચર્ય મહાવ્રતને વિનાશ થાય છે, શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy