SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्यय ६ टीका-'गंभीर' इत्यादि । एते आसन्धादिस्थाः प्राणाः प्राणिनः गम्भीरविचयाः गम्भीरो-दुरवगमो विचयो-निश्चयो येषां ते तथोक्ताः, सूक्ष्मत्वाद्व्यवर्हितत्वाच तत्र निश्चेतुमशक्य इति भावः, अथवा 'गम्भीरविजयाः' इति छाया गम्भीर: दुरवगाहोविजया आश्रयो येषां ते तथोक्ताः दुरवगाहस्थानवासिन इत्यर्थः; प्राणाः पाणिनः अतएव दुष्पतिलेख्या: दुनिरीक्ष्या भवन्ति, यद्वा एते आसन्धादयः गम्भीरविजयाः गम्भीराः प्रकाशरहिता विजयाः=आश्रयाः जीवानां विवरादीनि स्थानानि येषु ते तथोक्ताः, अतएव तत्र प्राणाः (प्राणिनः) दुष्पतिलेख्या भवन्ति। एतदर्थम् एतनिमित्तम् आसन्दी पर्यङ्कः च शब्दात् मञ्चकाऽऽशालकौ च विवजिताः निषिद्धास्तीर्थङ्करादिभिरितिशेषः । निषद्यापीठकयोस्तु प्रतिलेखनं कत्तुं शक्यते इति न तत्र प्रतिषेधः कृत इति भावः ॥५६॥ आसन्दी आदि पर बैठने में दोष बताते हैं-'गंभीर' इत्यादि। आसन्दी आदि में रहने वाले प्राणियों का निश्चय होना बहुत ही कठिन है। अथवा वे ऐसे दुरवगाह स्थान में रहते हैं कि उनकी प्रतिलेखना दुष्कर है। अथवा आसन्दी आदि के छिद्र प्रकाश शून्य होते हैं इसलिए उनमें रहनेवाले खटमल आदि प्राणियों को प्रतिलेखना नहीं हो सकती । इस कारण तीर्थकर भगवान ने आसन्दी पलंग और 'च' शब्द से मांचा और आशालक ( आराम कुरसी) पर बैठने सोनेका निषेध किया है। निषद्या और पीठक की तो पतिलेखना हो सकती है इसलिए भगवानने उनका निषेध नही किया।॥५६॥ सु२२ मा ५२ सवाभा होष मताछे-गंभीर० त्याहि. ખુરશી આદિમાં રહેનારાં પ્રાણીઓનો નિશ્ચય થવે બહુજ કઠીન છે. અથવા તેઓ એવા દુરવગાહ (ન જોઈ શકાય તેવા) સ્થાનમાં રહે છે કે તેમની પ્રતિલેખના દુષ્કર છે. અથવા ખુરશી આદિનાં છિદ્રો પ્રકાશરહિત હોય છે તેથી તેમાં રહેનારાં માંકડ આદિ પ્રાણીઓની પ્રતિલેખના થઈ શકતી નથી. એ કારણે તીર્થકર ભગવાને ખુરશી પલંગ અને ૫ શબ્દથી ખાટલે અને આરામ ખુરશી પર બેસવા–સૂવાને નિષેધ કર્યો છે. નિષદ્યા અને પીઠકની પ્રતિલેખના થઈ શકે छ, तेथी लगवाने तेन निषेध या नथी (५६) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy