SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्री दशवैकालिकसूत्रे टीका- बुद्धोक्ताधिष्ठातारः = तीर्थंकरगणधरोक्तवचनानुष्ठाननिष्ठाः निर्ग्रन्थाःसाधवः अप्रतिलेख्य=अनिरीक्ष्य प्रत्युपेक्षणमकृत्वेत्यर्थः आसन्दीपर्यङ्कयोः न निषद्यायाम्=आसनसामान्ये न पीठके = दारुमयाऽऽसने न, अत्राऽऽसन्धादिकमुपलक्षणं, तेनाsन्यत्रापि यत्रकुत्रचिन्निषत्तुं स्वपितुं वा ऽभिलषेयुस्तत्रापि च, अमतिलेख्य न निषीदेयुर्नापि शयीरन्निति क्रियापदाध्याहारः । 'बुद्धवुत्तमहिदुगा' इत्यनेन तीर्थंकराज्ञाभङ्गभीरुत्वमावेदितम् ||५५ ॥ आसन्द्याद्युपवेशने दोषमाह - 'गंभीर' इत्यादि । मूलम् - गंभीर - विजया एंए पाणी दुप्पडिलेहेंगा आसंदी पलियंको यँ एयमं विवजिर्या ॥५६॥ छाया - गम्भीरविचया एते प्राणा दुष्प्रतिलेख्याः । आसन्दी पर्यङ्कव एतर्थ विवर्जिताः ॥५६॥ कहीं भी न बैठना चाहिए और न सोना चाहिए सो कहते हैं'नासंदी' इत्यादि । तीर्थकर भगवान के वचनों के अनुसार अनुष्ठान करने वाले मुनि प्रतिलेखन किये विना आसन्दी पर्यंक आदि पर न बैठें और न सोर्वे, सामान्य आसन तथा काष्ठ के आसन (पाद) पर भी विना प्रतिलेखना किये नही बैठना और न सोना चाहिए । यहां पर आसन्दी आदि पद उपलक्षण हैं, इससे और जगह भी जही कही बैठना और सोना चाहे वहां भी विना प्रतिलेखन किये न बैठे और न सोवें अर्थात् साधुको सर्वत्र प्रतिलेखन करके ही बैठना और सोना चाहिए ॥ ५५ ॥ પ્રતિલેખન કર્યાં વિનાસાધુએ કયાંય પણ ન બેસવું જોઇએ અને ન સૂવું જોઇએ’ मेवात छे - नासंदि० धत्याहि. તીર્થંકર ભગવાનાં વચનેને અનુસારે અનુષ્ઠાન કરનારા મુનિ પ્રતિલેખન કર્યા વિના ખુરશી પલંગ આદિ પર ન બેસે કે ન સૂએ, સામાન્ય આસન તથા કાષ્ઠના આસન (પાર્ટ) પર પણ પ્રતિલેખન કર્યા વિના બેસવું કે સૂવું ન જોઈએ, અહીં ગામન્ત્રી આર્શાદ પદ્મ ઉપલક્ષણ છે, તેથી બીજી જે જગ્યાએ પણ બેસવું કે સૂવું હોય ત્યાં પશુ સાધુ પ્રતિલેખન કર્યા વિના બેસે કે સૂએ નહિ, અર્થાત સાધુએ સર્વોત્ર પ્રતિલેખન કરીને જ બેસવું કે સૂવું જોઇએ. (૧૫) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy