SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ६ टीका-आसन्दीपर्ययोः आसन्यां वेत्रासने पर्यङ्के-प्रावार (निवार) परिष्कृतविशिष्टखट्वायां वा अथवा मञ्चाऽऽशालकयोः मञ्चे साधारणखट्वायाम् आशालके-शयनोपवेशनोपयोगिनि पादपृष्ठावलम्बनसहिते आसनविशेषे 'आरामकुर्सी' इति भाषापसिद्धे, उपलक्षणमन्यविधाऽऽसनशयनादीनाम्, आसितुम्=उपवेष्टुं वा अथवा स्वपितुं = शयितुम् आर्याणाम् = इयति-गच्छति- (प्राप्नोति) मोक्षोपदेशश्रवणाय मोक्षाय वा भव्यो यान् प्रति ते आर्याः तीर्थकरगणधरादयस्तेषाम् अनाचरितं तैरनासेवितमित्यर्थः ॥५४॥ आसन्धाधनुपवेशनादिहेतुं दुष्प्रतिलेखनीयतां प्रदर्शयितुं तावत्पतिलेखितं विना न कुत्राप्यासितव्यं नवा शयितव्यमित्याह-'नासंदी' इत्यादि । मूलम्-नासंदीपलियंकेसु न निसिज्जा न पीढए । निग्गंथाऽपडिलेहाए बुद्धवुत्तमंहिटगा ॥५५॥ छाया-नासन्दीपर्यडकेषु न निषद्यायां न पीठके । निग्रन्था अप्रतिलेख्य बुद्धोक्ताधिष्ठातारः ॥५५॥ पन्द्रहवा स्थान कहते हैं-'आसंदी' इत्यादि। बेत की कुर्सी, पलंग, माचा, (पीढी) आराम कुरसी, तथा उपलक्षण से अन्य सब प्रकार के शयन आसन पर बैठना या सोना तीर्थकर गणधर आदि द्वारा अनाचरित है अर्थात् तीर्थकर गणधर आदि आर्यमहापुरुषों ने कुरसी पलंग आदि का सेवन नहीं किया, अतः साधुको भी नही कल्पता है ॥ ५४ ॥ __ आसन्दी आदि पर नही बैठने और नही सोने में कारण यहीं है कि उनमें प्राणियों का प्रतिलेखन करना दुष्कर होता है, इसबात को दिखलाने के लिए पहले प्रतिलेखन किये बिना साधुको ५४२९ स्थान ४ -आसंदि० त्याह નેતરથી ભરેલી ખુરશી, પલંગ, ખાટલે, આરામ ખુરશી તથા ઉપલક્ષણથી અન્ય સર્વ પ્રકારના શયન આસન પર બેસવું યા સૂવું એ તીર્થકર ગણુધરદ્વારા અનાચરિત છે. અર્થાત તીર્થકર ગણધર આદિ આર્યમહાપુરૂષોએ ખુરશી પલંગ આદિનું સેવન કર્યું નથી, તેથી સાધુને તે ક૯પતું નથી, (૫૪) ખુરશી આદિ પર ન બેસવાનું કે નહિ સૂવાનું કારણ એ છે કે તેમાં પ્રાણીઓનું પ્રતિલેખન કરવું દુષ્કર હોય છે, એ વાત દર્શાવવાને માટે પહેલાં શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy