SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ६ गृहस्थभाजने भुञ्जानः साधुः कथं चारित्रत्रिच्युतो भवेत् ? इत्याह'सीओ' इत्यादि । मूलम् -- सीओदेगसमारंभे मत्तधोवणंछडुणे | जाँइ छण्णंति भूयाई, दिट्ठो तत्थं असंजमो ॥५२॥ छाया - शीतोदकसमारम्भे मात्रका | यानि छिद्यन्ते भूतानि दृष्टस्तत्र असंयमः ॥५२॥ टीका – 'सीओदग' इत्यादि - ४७ शीतोदकसमारम्भे= साधूनां भोजनार्थं साधौ भुक्तवति अन्यभोजनार्थं च सचित्तजलेन कंस - कांस्य । दिपात्राणां गृहस्थकर्तृ कप्रक्षालनरूपे, मात्रकधावनछर्दने= भोजनपात्रादिप्रक्षालनजलस्य नालिकादौ प्रक्षेपे च यानि भूतानि = एकेन्द्रियादीनि छिद्यन्ते = हन्यन्ते तत्र = छिद्यमानेषु भूतेषु असंयमः = चारित्रभङ्गः दृष्टः = harssana केवलिनाऽवलोकितः ||५२ || गृहस्थ के भाजन में भोजन करने से भिक्षु संयम से भ्रष्ट कैसे हो जाता है ? सो करते हैं- 'सीओदग' इत्यादि । साधु यदि गृहस्थ के पात्र में आहार करे तो उसके आहार करने के लिए तथा वह भोजन करता है उस वक्त किसी दूसरे के भोजन करने के लिए गृहस्थ द्वारा सचित्त जलसे उन कांसे आदि के बरतनों के धोए जाने से तथा थाली आदि के धोए हुए पानीके मोरी आदि में जाने से एकेन्द्रिय आदि अनेक प्राणियों की हिंसा होती है ऐसा होने से वहां केवली भगवानने केवलज्ञानभानु (सूर्य) से असंयम ( संयम का भंग) देखा है ॥ ५२ ॥ ગૃહસ્થના વાસણમાં લેાજન કરવાથી ભિક્ષુ સંયમથી ભ્રષ્ટ કેવી રીતે થઇ लय हे, ते उडे छे - सीओदग० ४त्याहि. સાધુ જે ગૃહસ્થના પાત્રમાં આહાર કરે તે તેને આહાર કરવા માટે તથા એ ભાજન કરતા હાય તે વખતે કદિ બીજાને ભેજન કરાવવા માટે ગૃહસ્થદ્વારા સચિત્ત જળથી એ કાંસા આદિનાં વાસણેાને ધેવામાં આવે છે તેથી તથા થાળી આદિને ધાવાથી ખાળમાં પાણી જવાથી, એકેન્દ્રિય આદિ અનેક પ્રાણીએની હિંસા થાય છે. એમ થવાથી તેમાં કેવળી ભગવાને કેવળજ્ઞાન ભાનુથી (સૂર્યથી) અસંયમ (संयमनी लांग) लेयो छे. (५२) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy