SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४६ श्री दशवैकालिकसूत्रे माप | 'ठियप्पाणी' इतिपदेन रसनेन्द्रियवशित्वं, 'धम्मजीविणो इतिपदेन चारित्रभङ्गभीरुत्वं च सूचितम् ॥५०॥ चतुर्दशस्थानवाचकं 'गिहिभायणं' इति पदं व्याचष्टे 'कंसेसु' इत्यादि । मूलम् - कंसेसु कंसपाएसु कुंडमोसु वा पुणो । भुंजतो असणपाणाई आयारो परिभइ ॥५१॥ छाया - कंसेषु कंसपात्रेषु कुण्डमादेषु वा पुनः । भुञ्जानः अशनपानादि आचारात् परिभ्रश्यति ॥ ५१ ॥ टीका- 'कंसेषु' इत्यादि कंसेषु = पानपात्रेषु कटोरिकादिषु, वा=अथवा कंसपात्रेषु = कांस्यनिर्मितभाजनमात्रेषु, 'कंसे' त्युपलक्षणं स्वर्णरजतादिधातुनिर्मित पात्रस्य पुनः कुण्डमोदेषु = मृन्मयपात्रेषु अशनपानादि भुञ्जानः साधुः आचारात् = चारित्रधर्मात् मूले 'आयारो' इति पञ्चम्यर्थे प्रथमाः परिभ्रश्यति = परिभ्रष्टो भवति चारित्रपरिच्युतो भवतीत्यर्थः । 'भुजतो' इत्युपलक्षणं, तेन गृहस्थ सम्बन्धिभाजने वस्त्रधावनस्य, उष्णसलिलशैत्यकरणस्य च संग्रहः ॥ ५१ ॥ का भी त्याग समझना चाहिए। 'ठियप्पाणी' पदसे रसना इन्द्रिय को वशमें करना, तथा 'धम्मजीविणो' पदसे चारित्रभंग से भयभीत रहना सूचित किया है ॥ ५० ॥ 'गिहिभायणं' इसपद रूप चौदहवें स्थान का व्याख्यान है'कंसेस इत्यादि । गृहस्थ के कटोरी आदि तथा कांस के उपलक्षण से सोने चांदी पीतल आदि और मिट्टी के बरतन में भोजन करता हुआ साधु चारित्र से च्युत हो जाता है। यहां 'भुंजतो' यह उपलक्षण है, इससे गृहस्थ संबंधी बरतन में वस्त्र धोना, पानी ठंडा करना भी साधुको नही कल्पता है ॥ ५१ ॥ આધાકમ આદિ દોષથી યુકત આહારના ત્યાગ સમજવા. ઝિયાળો શબ્દથી રસના ઇંદ્રિયને વશ કરવી તથા ધમ્મનીવિનો શબ્દથી ચારિત્રભ ંગથી ભયભીત રહેવું સૂચિત उयु छे. (५०) गिहिभायणं मे पह३५ योहम स्थाननुं व्याभ्यान पुरे छे. कंसेसु त्याहि. ગૃહસ્થનાં વાડકી આદિ એટલે કાંસાનાં, ઉપલક્ષણુથી સેાના ચાંદી પીત્તળ આદિનાં અને માટીનાં વાસણમાં ભાજન કરનાર સાધુ ચારિત્રથી ચ્યુત થાય છે. અહીં અંનતો એ ઉપલક્ષણ છે, તેથી ગૃહસ્થ સંબધી વાસણમાં વસ્ત્ર ઠંડું કરવું એ પણ સાધુને કલ્પતુ નથી (૫૧) ધોવાં, પાણી શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy