SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४५ २ आचारमणिमञ्जूषा टीका, अध्ययन ६ औद्देशिकम् आहृतं च पिण्डं ममायन्ते ममइवाऽऽचरन्ति दीयमानपिण्डे ममत्वं कुर्वन्ति प्रतिगृह्णन्तीत्यर्थः, यद्वा ममायं (पिण्डः कल्पते) इति इत्येवं समनुजानन्ति मनसाऽनुमोदयन्ति ते वधम् पइजीवनिकायोपघातं समनुजानन्ति= दातुर्नियागादिपिण्डदानप्रवृत्तिमनुमोदयन्तः षड्जीवनिकायौपघातानुमोदनं कुर्वन्ति, तथाविधाऽऽहारग्रहणे गृहस्थकृताऽऽरम्भसमारम्भजन्यपापभाजो भवन्तीतिभावः । इति=इदं महर्षिणा-तीर्थकरादिना उक्तं कथितम् ॥४९॥ मूलम्--तम्हा असणपाणा कीयमुद्देसि आहडं । वजयंति ठियप्पाणो निग्गंथा धम्मजीविणो ॥५०॥ छाया-तस्माद् अशन-पानादि क्रीतमौद्देशिकमाहृतम् । वजयन्ति स्थितात्मनः निर्ग्रन्था धर्मजीविनः ॥५०॥ टीका-'तम्हा' इत्यादि । तस्माद्धेतोः स्थितात्मानः समाहितचित्ताः धर्मजीविनः चारित्रजीविनः= चारित्रार्थमेव जीवितधारिण इत्यर्थः; निर्ग्रन्था-मुनयः क्रीतमोद्देशिकमाहृतं चाऽन्नपानादिसर्वमपि बर्जयन्ति=न गृहणन्तीत्यर्थः । उपलक्षणमेतदाधाकर्मादीनाऔहेशिक पिंड और आइत पिंड को अपनाते-ग्रहण करते हैं वे एकेन्द्रिय आदि प्राणियों के उपघात की अनुमोदना करते हैं, अर्थात् ऐसे पिंड (आहार) को ग्रहण करने वाले साधु गृहस्थ द्वारा लिए हुए आरंभ-समारंभ से होने वाले पापके भागी होते हैं। ऐसा श्री तीर्थकर आदि महर्षियोंने कहा है ॥ ४९ ॥ 'तम्हा असणं' इत्यादि । अतएव संयम में मनको सावधान रखनेवाले, चारित्र रूप जीवन के धारण करने वाले निर्ग्रन्थ, क्रीत औद्देशिक तथा आहृत (सामने लायाहुआ) अशन पान आदि को ग्रहण नहीं करते। उपलक्षणसे आधाकर्म आदि दोष युक्त आहार જે સાધુ નિયાગ (નિત્ય યા આમંત્રિત) પિંડ કીત પિંડ, ઘેશિક પિંડ અને આહત વિડને ગ્રહણ કરે છે તે એકેદ્રિયાદિ પ્રાણીઓના ઉપધાતની અનુમોદના કરે છે, અર્થાત્ એવા પિંડ (આહાર)ને ગ્રહણ કરનાર સાધુ, ગૃહસ્થ દ્વારા થએલા આરંભ– સમારંવાથી થએલા પાપના ભાગી બને છે, એવું શ્રી તીર્થકરાદિ મહર્ષિઓએ કહ્યું છે (૪૯) तम्हा असणं. त्यादि. भेट भयममा भनने साधान रामना, ચારિત્રરૂપ જીવનને ધારણ કરવાવાળા નિગ્રંથ, ક્રીત, શિક તથા આહુત (સામે લાવવામાં આવતા) અશનપાન આદિને ગ્રહણ કરતા નથી. ઉપલક્ષણથી શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy