SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्री दशवैकालिकसूत्रे तम्हा एयं वियाणित्ता दोसं दुग्गइवड्ढणं । तसकायसमारम्भं जावजीवाइ वजए ॥ ४६॥ छाया-त्रसकायं न हिंसन्ति मनसा वचसा कायेन ।। त्रिविधेन करणयोगेन सयताः सुसमाहिताः ॥४४॥ त्रसकायं विहिंसन् हिनस्ति तु तदाश्रितान् ।। त्रसांश्च विविधान् प्राणान् चाक्षुषांश्च अचाक्षुषान् ॥४५।। तस्माद् एतं विज्ञाय दोषं दुर्गतिवर्द्धनम् । त्रसकायसमारम्भं यावज्जीवतया वर्जयेत् ॥४६॥ टीका--'तसकायं' इत्यादि त्रसकायं-द्वीन्द्रियादियावत्पश्चेन्द्रियम् । शेष पृथिवीकायसूत्रवत् ।। ॥४४॥४५॥४६॥ त्रयोदशं स्थानमाह-तत्र यथा सलिलसेचनादिकमन्तरेण यथाविधिसमारोपितस्यापि वृक्षस्य मनोहरहरितपल्लवकुसुमादिसमुद्भवो न लक्ष्यते तथा व्रतषट्कायषट्करक्षणमूलगुणानां यथाविधिसंरक्षणे कृतेऽपि अकल्पादिषट्कस्य __ बारहवा स्थान कहते हैं-'तसकायं न' 'तसकायं' 'तम्हा' इत्यादि तीन गाथाएं। इनका व्याख्यान भी पृथिवीकायके ममान समझ लेना, यहां पृथिवीकायके स्थान पर 'त्रसकायं' कहना चाहिए। द्वीन्द्रिय से लेकर पंचेन्द्रिय तकके जीव त्रस कहलाते हैं ॥४४॥४५॥४६॥ तेरहवा स्थान कहते हैं-जैसे जल सींचने के विना विधिपूर्वक रोपे हुए भी वृक्षमें मनोहर फूल-फल आदि नहीं लग सकते, इसीप्रकार छह व्रत और छह काय की रक्षारूप मूलगुणों का विधि अनुसार पालन करने पर भी छह अकल्प्यों का त्याग किये बिना ___ मारभु स्थान छ-तसकायं न०, तसकायं०, तम्हा त्याला ગાથાઓ છે, એનું વ્યાખ્યાન પણ પૃથિવીકાયની પિઠે સમજવું. એમાં પૃથિવીકાયની જગ્યાએ ત્રયં કહેવું. બ્રિન્દ્રિયથી માંડીને પચંદ્રિય સુધીના જીવે ત્રણ उपाय छे (४४-४५-४६) તેરમું સ્થાન કહે છે–જેમ જળ સિંચ્યા વિના વિધિપૂર્વક રેપલાં વૃક્ષ ને પણ મનહર ફૂલ-ફળ આદિ આવી શકતાં નથી, તેમ છ વ્રત અને છકાયની રક્ષારૂપી મૂળ ગુણનું વિધિ અનુસાર પાલન કરવા છતાં પણ છે અ ને શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy