SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३० श्री दशवेकालिकसूत्रे परिहर्त्तु शक्नुयात्, किंतु तत्र मह्यां रात्रौ कथं केन विधिना चरेद्= गच्छेत् । तदा प्राणिविराधनापरिहारस्य कर्तुमशक्यत्वादितिभावः । यद्वा छाया - उदकाई वीजसंसक्त प्राणा निपतिता मह्याम् । दिवा तानि विवर्जयेत् रात्रौ तत्र कथं चारेत् || २५ ।। टीका - उदकाद्र=सचित्तजलसंसृष्टं, तथा वीजसंसक्तम् = वीजेन संसक्तमोदनादिकं तथा प्राणाः = प्राणिनः मद्यां= पृथिव्यां निपतिताः तत्र वर्तमानाः तिष्ठन्ति । तानि=उदकार्द्रादीनि दिवा दिवसे विवर्जयेत्=प्राण्युपमर्द्दनभिया परिहर्तुं शक्नुयात्, तानि परित्यज्यान्यनिरवद्यमशनादिकं गृह्णीयात्, अन्येन पथा वा गच्छेदिति भावः। रात्रौ=निशि तु तत्र - उदकार्द्रादिषु कथं चरेत् अलक्ष्यतया प्राण्युपमर्दनवारणाशक्यत्वेन = केन विधिना व्यवहरेदित्यर्थः, कथमुदकार्द्रादीनि गृह्णीयात्, कथं वा पथि गच्छेदितिभावः ||२५|| उपसंहरति ४ ५ मूलम् - एयं च दोर्स दणं नायपुत्रेण भासिय १० सवाहारं न भुजति निम्गन्धा राइभोयणं ||२६|| छाया - एतं च दोषं दृष्ट्वा ज्ञातपुत्रेण भाषितम् । सर्वाहारं न भुञ्जते निर्ग्रन्था रात्रिभोजनम् ॥ १६ ॥ टीका- 'एयंच' इत्यादि निर्ग्रन्थाः साधवः ज्ञातपुत्रेण = महावीरेण भाषितम् = अभिहितम् एतं = हैं, और पृथिवी के आश्रित प्राणी रहते हैं । दिनमें उदक आदि से युक्त आहार का तथा प्राणियों की विराधना का त्याग किया जा सकता है, किंतु रात्रिमें नहीं, इस लिए साधु रात्रिमें भिक्षाके लिए कैसे गमन कर सकते हैं किंतु नहीं कर सकते ॥ २५ ॥ अब उपसंहार करते है- 'एयं च' इत्यादि । पहले कहे हुए प्राणियों के उपमर्दन से तथा मार्ग में सांप ખીજથી મિશ્રિત અન્નાદિ હોય છે અને પૃથ્વીનાં આશ્રિત પ્રાણીઓ રહે છે. દિવસમાં પાણી આદિથી યુક્ત આહારના તથા પ્રાણીઓની વિરાધનાનો ત્યાગ કરી શકાય છે, પરંતુ રાત્રિમાં કરી શકાતા નથી, તેથી સાધુ રાત્રે ભિક્ષાને માટે કેવી રીતે જઇ શકે? अर्थात् ४ ४४ श. (२५) डुवे उपसंहार १रै छे : एयंच. इत्याहि શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy