SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ६ २३ नोमि, लोभस्य चारित्रविफलकारितया तत्पभावसमुद्भावितसंनिधिसेवनपरस्य साधोहस्थसमत्तित्वेना साधुत्वमापततीति तीर्थक रैस्तथा संमतत्वादिति भावः।१९। ननु संनिधेः परिवर्जनीयत्वे साधूनां वस्त्रादिधारणमपि संनिधिदोषाक्रान्तत्वेन परिवर्जनीयं स्यादत आह- 'जंपि' त्यादि । मूलम्-जंपि वत्थं च पायं वा कंवलं पायपुंछणं । तंपि संजमलज्जटा, धारंति परिहरंति य ॥२०॥ छाया-यदपि वस्त्रं च पात्रं वा कम्बलं पादपोछनम् ।। __ तदपि संयमलज्जार्थं धारयन्ति परिहरन्ति च ॥ २० ॥ टीका-'जंपि' इत्यादि यदपि वस्त्रं च पात्रं वा कम्बलं पादप्रोग्छनं रजोहरणं वा धारयन्ति= स्वीकुर्वन्ति, परिहरन्ति-संयमनिर्वाहकत्वेन सेवन्ते धातूनामनेकार्थत्वात् तदुपभोगं कुर्वन्तीत्यर्थः, साधव इति शेषः। तदपि संयमलज्जार्थ-संयमश्च लज्जा च संयमलजे, तदर्थ तयोरनुपालनार्थम् । संयमः चारित्रं तन्निर्वाहार्थ पात्रादि, गृहस्थनहीं है। ऐसा मैं मानता हूं। तात्पर्य यह है कि लोभ चारित्रका विनाश करने वाला है, अतः लोभके प्रभाव से उत्पन्न होने वाली संनिधिका सेवन करने वाला साधु गृहस्थके समान वृत्तिमान होने से असाधु हो जाता है। इसलिए संनिधिका त्याग करना चाहिए ॥१९।। संनिधि यदि त्याज्य है तो संनिधिमें संमिलितहोने से वस्त्र आदि का धारना भी त्याज्य ठहरेगा सो कहते हैं-जंपि इत्यादि। जो वस्त्र पात्र कंबल और रजोहरण धारण करते हैं या सेवन करते हैं उनका संयम और लज्जाके लिए ही उपभोग करते हैं अर्थात् पात्र आदि संयम के निर्वाह के लिए है। क्योंकि गृहस्थ के भाजन आदिमें भोजन છે કે લોભ ચારિત્રને વિનાશ કરનારૂં છે, તેથી તેમના પ્રભાવથી ઉત્પન્ન થનારી સંનિધિનું સેવન કરનાર સાધુ ગૃહસ્થની સમાનવૃત્તિવાળે હોવાથી અસાધુ બની જાય છે. તેથી સંનિધિને ત્યાગ કરે જોઈએ (૧૯) જે સંનિધિ ત્યાજ્ય છે તે સનિધિમાં સંમિલિત હોવાથી વસ્ત્ર આદિને ધારણ ४२०i से पण त्यान्य ४२, तेथी ४९ - जंपी० त्यादि. २ पर पात्र ४९ भने રહરણ ધારણ કરે છે યા સેવન કરે છે તે સંયમ અને લજજાને માટે જ ઉપભેગ કરે છે. અર્થાતુ પાત્ર આદિ સંયમના નિર્વાહ માટે છે. કારણ કે ગૃહસ્થના વાસણ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy