SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ १३ १२ १० श्री दशवैकालिकसूत्रे रात्रावशनादीनां संस्थापनम्, भावसंनिधिस्तु-क्रोधादिसंग्रहस्तमुभयमपि संनिधि नेच्छन्ति=नाभिलषन्ति । संनिधेरिच्छामात्रमपि न कुर्वन्तीत्यर्थः । सिक्थमात्रमपि रात्रौ न स्थापयेदिति भावः । 'नायपुत्तवओरया' इति पदेन जिनाज्ञासमाराधका एव संनिधिवर्जका भवन्तीति व्यज्यते ॥१८॥ संनिधिदोषमाहमूलम्-लोहस्सेसणुफासे मन्ने अन्नयरामवि । जे सिया संनिहिकामे गिही पवइएन से ॥१९॥ छाया-लोभस्यैपः अनुस्पर्शः मन्ये अन्यरतरमपि । ___यः स्यात् संनिधिं कामयते गृही प्रव्रजितो न सः ॥१९॥ टीका-'लोहस्स' इत्यादि एषः संनिधिः लोभस्य असन्तोषात्मकाऽऽत्मविभावपरिणामस्य अनुस्पर्शः प्रभावः, अतः यः स्यात् कदाचित् अन्यतरमपिएकमपि संनिधिं कामयते इच्छति स गृही-गृहम्थः न तु प्रबजितः न तु साधुः इत्यहं मन्ये निश्चिप्राप्त होता है उसे संनिधि कहते हैं। संनिधि दो प्रकार की है (१) द्रव्य संनिधि, और (२) भाव संनिधि । रात्रिमें लवण आदिका संग्रह करना भावसंनिधि है । तात्पर्य यह है कि सीथमात्र भी रात्रि में नहीं रखना चाहिए । (नायपुत्तवओरया) पदसे यह सूचित किया है कि-अर्हन्त भगवान् की आज्ञाके आराधक अनगार ही संनिधिका परिहार कर सकते हैं ।। १८ ॥ संनिधि के दोष कहते हैं-'लोहस्से' इत्यादि । यह-संनिधि लोभका प्रभाव है इसलिये जो किसीभी समय किसी तरह की संनिधिकी अभिलाषा करता है वह गृहस्थ है साधु થાય છે તેને સંનિધિ કહે છે. સંનિધિ બે પ્રકારની છે. (૧) દ્રવ્ય સંનિધિ (૨) ભાવ સંનિધિ. રાત્રે લવઆદિને સંગ્રહ કરે એ દ્રવ્ય સંનિધિ છે. ક્રોધ આદિને સંગ્રહ કરે એ ભાવસંનિધિ છે. તાત્પર્ય એ છે કે જરા જેટલું લવણ પણ રાત્રે રાખવું ન सि. नायपुत्तवओरया पहथी सम सूयित यु छ - मत मावान्नी આશાના આરાધક અનગારેજ સંનિધિને પરિહાર કરી શકે છે (૧૮) सनिधिना होषी ४ छ- लोहस्से प्रत्याहि આ સંનિધિ લેભને પ્રભાવ છે. તેથી જે કોઈ પણ સમયે કઈ તરેહની સંનિધિની અભિલાષા કરે છે તે ગૃહસ્થ છે, સાધુ નથી, એમ હું માનું છું. તાત્પર્ય એ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy