SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ११ २ १ आचारमणिमञ्जूषा टीका, अध्ययन ६ पञ्चमस्थानमाहमूलम्-विंडमुभइमं लोणं तिल्लं सप्पिं च फाणियं । न ते संनिहिमिच्छंति नायपुत्तवओरया ॥१८ ।। छाया-विडमुद्धेय लवणं तैलं सर्पिश्च फाणितम् । न ते संनिधिमिच्छन्ति ज्ञातपुत्रवचोरताः ॥१८॥ टीका-'विंड' इत्यादि ज्ञातपुत्रवची रताः ज्ञातः सिद्धार्थभूपस्तस्य पुत्रः ज्ञातपुत्रः वर्धमानस्वामी तस्य वचसि-वचने रताः तत्पराः प्रवचनाराधका-इत्यर्थः ते निर्ग्रन्थत्वेन प्रसिद्धाः साधवः विडम्=गोमूत्रादिपकलवणविशेषः, 'विट्लवणं' इति भाषायाम्, उद्देय-समुद्रलवणम्, लवणं सामान्यलवणम्, अत्र सर्व लवणमचित्तमेव निषिध्यते, सचित्तस्य तु साधूनामग्राह्यत्वेन सर्वथा तदप्राप्तेः । तैलम्-तिलादिसमुत्पन्नं, सर्पिः-घृतं, फाणितं द्रवगुडः, उपलक्षणमेतदशनादीनाम्, एतेषां पूर्वोक्तवस्तूनां संनिधिम् सम्=सम्यक् प्रकारेण निधीयते आत्मा अनेन दुर्गताविति संनिधिः । आत्मदुर्गतिसाधनसंग्रहः; स द्रव्यभावभेदाद्विधा, तत्र द्रव्यसनिधिः पांचवें स्थानका प्रतिपादन करते हैं : 'विंडं' इत्यादि । ज्ञातपुत्र भगवान वर्धमान स्वामी के वचन की आराधनाकरनेमें तत्पर निर्ग्रन्थ मुनिराज-विटू लवण, समुद्री लवण, तथा सामान्य लवण की संनिधि करनेकी इच्छा भी नहीं करते। यह सब अचित्त नमक की संनिधिका त्याग समझना चाहिए । क्यों कि सचित्त नमक साधुओं को सर्वथा त्याज्य है, तथा तेल, घी, गीलागुड, और गुड मात्र, उपलक्षणसे समस्त अशनादि वस्तुओं की संनिधि का त्याग करते हैं । आत्मा जिससे नरक आदि दुर्गति को પાંચમા સ્થાનનું પ્રતિપાદન કરે છે – विंडं- प्रत्याहि-शातपुत्र भगवान् भान स्वाभान वयनानी माराधना કરવામાં તત્પર નિગ્રન્થ મુનિરાજ વિત્ લવણ, સમુદ્રનું લવણ (મીઠું) તથા સામાન્ય લવણથી સંનિધિ કરવાની પણ ઈચ્છા કરે નહીં. એ બધી જાતુનાં અચિત્ત લવણની સંનિધિને ત્યાગ સમજ. સચિત્ત લવણ તે સાધુઓને સર્વથા ત્યાજ્ય હોય છે એજ રીતે તેલ, ઘી, નરમ ગળ અને ગેળ માત્ર, ઉપલક્ષણથી બધી અશનાદિ વસ્તુએની સંનિધિને ત્યાગી સાધુઓ કરે છે. આત્મા જેથી નરક આદિ દુર્ગતિને પ્રાપ્ત શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy