SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६६ श्री दशवकालिकसूत्रे साधनाऽनुष्ठेये, तपसि अनशनादिलक्षणे द्वादशविधे, रत: तत्परः सन्, कायेन शरीरेण, परीषहान् मोक्षार्थिभिः परि=समन्तात् , सह्यन्ते कर्मनिर्जरार्थमिति परीषहाः तान् , क्षुधादीनित्यर्थः अभिभूय=विजित्य, जातिपथात जन्ममार्गात संसारलक्षणात् आत्मानं समुद्धरेत उत्तारयेत् स भिक्षुः । 'कायेने'त्युपलक्षणं वाङ्गनसोरपि, तयोः कायान्तर्गतत्वादिति बोध्यम् , आत्मोद्धाराय परीपहविजयस्तपश्चर्या चेति द्वयं मुख्यसाधनमिति भावः ॥१४॥ मूलम्- हत्थसंजए पायंसंजए, वायसंजए संजइंदिए । अज्झप्परए सुसमाहिअप्पा, सुंत्तत्थं च विआणइ जे" से भिक्खू ॥१५॥ छाया-हस्तसंयतः पादसंयतः वाक्संयतः संयतेन्द्रियः अध्यात्मरतः मुसमाहितात्मा, मूत्रार्थ च विजानाति यः स भिक्षुः ॥१५॥ टीका-'हत्थसंजए' इत्यादि। हस्तसंयतः हस्ते हस्तव्यापारे संयतः यतनायुक्तः कारणविशेषमन्तरेण हस्तपसारणादिव्यापारशून्य इत्यर्थः, एवं पादसंयतो वाकूसंयत इत्यपि व्याकारण जानकर संयम में तथा बारह प्रकार के तप में तत्पर होते हुए क्षुधा आदि परीषहों को काय से जीतकर संसारसमुद्र से आत्मा को तार लेते है वे भिक्षु है। यहाँ काय उपलक्षण है इस लिए बचन और मनका भी ग्रहण समझना चाहिए। तात्पर्य यह है कि आत्मा का उद्धार करने के लिए परीपहों का जीतना और तप, ये ही प्रधान साधन है ॥ १४ ॥ हत्थसंजए' इत्यादि । विना प्रयोजन हाथों को न फैलाना आदि हस्तसंयम कहलाता है। निरर्थक पैर न फैलाना-चलना आदि પ્રકારના તાપમાં તત્પર રહીને સુધા આદિ પરીષહોને કાયાથી જીતીને સંસાર સમુદ્રમાંથી આત્માને તારી લે છે. તેઓ ભિક્ષુ છે અહીં કાય ઉપલક્ષણ છે, તેથી વચન અને મનને પણ ગ્રહણ સમજવાનું છે. તાત્પર્ય એ છે કે આત્માનો ઉદ્ધાર કરવાને માટે પરીષહને જીતવા અને તપ એ બેઉ પ્રધાન સાધના છે. (૧૪) हत्थ संजए०४त्या. अयोसन पिना हाथ einn पडा न ४२वा ते तसयम કહેવાય છે. નિરર્થક પગ ન પસારવા-હલાવવા ચલાવવા આદિ પાદસંયમ કહેવાય શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy