SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन १० गा. १३-१४ रसपूर्णनिर्वाणफलसमुत्पादनी येन कुठारेणेव स्वर्गादिकामभोगाभिकांक्षणलक्षणेन आत्मपरिणामेन तभिदानं, न विद्यते निदानं यस्य सोऽनिदानः = स्वर्गमयदिऋद्धिभोगाभिलाषरहित इत्यर्थः । निदानफलं संसारपरिभ्रमणलक्षणं तीव्रदुःख यथा ब्रह्मदत्तचक्रवर्तीन इति भावः । अकौतूहल: = नृत्यनाटकादिदर्शनोत्कंठारहितो भवति स भिक्षुः ॥ १३॥ मूलम् - अभिभूय कायेण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । विइन्तु जाइमरणं महब्भयं तवे रँए सामणिए जे स भिक्ख ॥ १४॥ २६५ छाया - अभिभूय कायेन परीषहान् समुद्धरेत् जातिपथात् आत्मानम् । विदित्वा जातिमरणं महाभयं तपसि रतः श्रामण्ये यः स भिक्षुः ॥ १४ ॥ टीका- 'अभिभूय' इत्यादि । यः साधुः जातिमरणं = जन्ममृत्युलक्षणं, महाभयं = महाभीतिकरम् असीमदुःखहेतुमिति यावत् विदित्वा = ज्ञात्वा श्रामण्ये = साधुधर्मभूते निर्जरार्थमेव आनन्द रस प्रदान करने वाले संयमरूपी वल्लरी को उच्छेद करने के लिये कुल्हाडे के समान, स्वर्ग आदि के काम भोग रूप निदान से रहित होते हैं, क्योंकि निदान का फल अत्यन्त दुःखदायी है संसार में परिभ्रमण कराने वाला है । इसी निदान से ब्रह्मदत्त चक्री को नरक में जाना पडा था । तथा जो नाच तमाशा नाटक सिनेमा देखने की उत्कंठा नहीं रखते वे भिक्षु कहलाते हैं ||१३|| 'अभिभूय' इत्यादि । मोक्षार्थी पुरुष, जिन्हें भली भांति सहते है उन्हें परीषह कहते है, जो जन्म मरण के असीम दुःखों का રસ પ્રદાન કરનારા સંચમરૂપી વેલના ઉચ્છેદ કરવાને કાહાડા સમાન, સ્વર્ગ આદિના કામ ભેગ રૂપ નિદાનથી રહિત અને છે; કારણ કે નિદાનનું ફળ અત્યંત દુ:ખદાયી છે, સ’સારમાં પરિભ્રમણ કરાવનારૂં છે, એ નિદાનથી બ્રહ્મદત્ત ચક્રીને નરકમાં જવું પડયુ હતુ, તથા જે નાચ તમાશા નાટક સીનેમા જેવાની ઉત્કંઠા રાખતા નથી, तेयो लिक्षु हेवाय छे. (१.३) અમિપૂ॰ ઇત્યાદિ. મેક્ષાથી પુરૂષ જેને ભલી પેરે સહે છે તે પરીષહ કહેવાય છે. જે જન્મ મરણનાં અસીમ દુ:ખાનું કારણ જાણીને સંયમમાં તથા ખાર શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy