SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २६४ श्रीदशवैकालिकसूत्रे स्यादिति न भावयतीति भावः । अथवा शरीरमिदं स्थेयात्, तपश्चर्यादिना भवान्तरे वा सुन्दरं मम शरीरं भूयादिति नाभिलष्यति शरीरसम्बन्ध एव हि सकलक्लेशमूलमिति भावः य एवम्भूतः स भिक्षुरित्यर्थः ॥ १२ ॥ मूलम् - अँसई वोसटुचतंदेहे, अंकुट्ठे वे हए व लूसिए' वा । पुढविसंमे मुंणी हविज्जा, अंनिआणे अंकोउहल्ले जे' स" भिक्खु" ॥१३॥ छाया - असकृद् व्युत्सृष्टत्यक्तदेहः, आकृष्टो वा हतो वा लूषितो वा । पृथिवीसमो मुनिर्भवति, अनिदानः अकौतूहलो यः स भिक्षुः || १३ || टीका- 'असई' इत्यादि । यो मुनिः, असकृत् = पुनः पुनः आकृष्टः = दुर्वचनेनाधिक्षिप्तो वा हतो वा = वेत्रलगुडमृत्खण्डादिना ताडितो वा, लूषितो वा = नखादिना विदारितो वा, श्वशृगालादिना दष्टो वा पृथिवीसमः = सर्वसहासदृशः सर्वसहिष्णुर्भवति तथा च्युत्सृष्टत्यक्त देहः = न्युत्सृष्टः = रागद्वेषवर्जितः त्यक्तः = मण्डनवर्जितः देहः शरीरं यस्य स तथोक्तः, अनिदानः = निदायते खण्डयते संयमवल्ली निरतिशयप्रमोदमेरा शरीर नष्ट हो जायगा, अथवा तप आदि करने से मेरी सुन्दरता चली जायगी, यह शरीर नाश न हो, भवान्तर में सुन्दर शरीर प्राप्त हो' ऐसा विचार नहीं करते वे भिक्षु हैं ||१२|| 'असई इत्यादि । जो मुनि, वार चार गालियाँ सुनकर, बेत लकडी ढेला आदि की मार सहकर तथा नख आदि से विदारित होने अथवा श्रृगाल आदि के काट खाने पर पृथिवी की भांति निश्चल रहकर समता से सब सह लेते हैं । जो शरीर पर राग द्वेष नहीं करते न उसे मंडित (भूषित) करते हैं, अनन्त आत्मिक મારૂ શરીર નષ્ટ થઈ જશે અથવા તપ આદિ કરવાથી મારી સુંદરતા ચાલી જશે. આ શરીર નાશ ન પામે ભવાંતરમાં સુંદર શરીર પ્રાપ્ત થાએ, એવા વિચાર કરતા नथी तेथे भिक्षु छे. (१२) સરૂં ઇત્યાદિ. જે મુનિ વારવાર ગાળે સાંભળીને, નેતર લાકડી ઢેકું આદિના માર સહન કરીને તથા નખ આદિથી વિદ્યારિત થઈને અથવા શીયાળ આદિ કરડે તે પણ પૃથ્વિની પેઠે નિશ્ચલ રહીને સમતાપૂર્ણાંક બધું સહી લે છે. જે શરીર પર રાગદ્વેષ ન કરતાં તેને મોંડિત (ભૂષિત) કરતા નથી, અન ંત આત્મિક આનંદ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy