SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६३ आचारमणिमञ्जूषा टीका, अध्ययन १० गा. ११-१२ समहासा यत्र स्थाने, तत्र भूतवैतालादिकृतमहानादाट्टहासस्थाने श्मशानादावित्यर्थः। समसुखदुःखसहः समं-समतया सुखदुःखे सहते इति, तथा सुखदुःखयोः समभावं भजते-सामायिकभावं न परित्यजति स भिक्षुः ॥११॥ मूलम्-पडिमं पडिवर्जिआ मसाणे, नो भायए भयभेरवाई दिस्स। विविहंगुणतवोरए ये निचं', ने सरीरं चौभिकंखएँ जे से भिक्खू ॥१२॥ छाया-प्रतिमां प्रतिपद्य श्मशाने, न विभेति भयभैरवाणि दृष्ट्वा ।। विविधगुणतपोरतश्च, नित्यं न शरीरं चाभिकाङ्क्षति यः स भिक्षुः॥१२॥ टीका-'पडिमं' इत्यादि ।। यः साधुः, श्मशाने प्रतिमां मासिक्यादिरूपां प्रतिज्ञां प्रतिपद्य-यथा विधि स्वीकृत्य, भयभैरवाणि = अत्युग्रभयकारणानि भूतवैतालादिस्वरूपाणि, दृष्ट्वा अवलोक्य न विभेति-भीतो न भवति, च पुनः विविधगुणतपोरतः= विविधा गुणा यस्य तादृशे तपसि रतः, यद्वा विविधाश्च ते गुणाः तत्र, तपसि च रतः, मूलोत्तरगुणेषु अनशनादिलक्षणे तपसि च तत्परः समित्यर्थः, शरीरं= स्वदेहं, न अभिकांक्षति रक्षितुं नेच्छति, भूतवैतालादिकृतोपद्रवेण मम शरीरनाशः शब्द करते हैं उन श्मशान आदि स्थानों में सुख और दुःख को समान समझ कर सहन करते हैं अर्थात् भूतों के अट्टहास आदि से समता भाव का परित्याग नहीं करते वे भिक्षु है ॥११॥ 'पडिमं' इत्यादि । जो श्मशान आदि में मासिकी आदि प्रतिमा (पडिमा) स्वीकार करके अत्यन्त भयंकर भूत वेताल आदि को देख कर भी भयभीत नहीं होते, अनेक मूलोत्तर गुणों में और तपमें मग्न रहते है, या अनेक गुणवाले तप में लीन रहते हैं, शरीर रक्षा की इच्छा नहीं करते अर्थात् 'भूत वेताल आदि के उपद्रवों से ભંયકર અટ્ટહાસ અને શબ્દ કરે છે તેવાં મશાન આદિ સ્થાનોમાં સુખ અને દુઃખને સમાન સમજીને સહન કરે છે, અર્થાત્ ભૂતના અટ્ટહાસ આદિથી સમતા ભાવને ત્યાગ ४२ता नथी तमा भिक्षुछे. (११) पडिमं० त्याहि । श्मशान महिमा भासिनी मा प्रतिमा (पउिभा) સ્વીકારીને અત્યંત ભયંકર ભૂત–વેતાલ આદિને જોઈને પણ ભયભીત થતા નથી. તથા અનેક મૂલત્તર ગુણમાં અને તપમાં મગ્ન રહે છે, ચા અનેક ગુણવાળા તપમાં લીન રહે છે, શરીર રક્ષાની ઈરછા કરતા નથી અર્થાત્ ભૂત વેતાલ આદિના ઉપદ્રવથી શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy