SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६२ श्री दशवैकालिफसूत्रे तपःसंयमादितश्चलितचित्तो न भवतीति भावः, तथा अविहेटकः स्वकर्तव्यसंयमादिक्रियाकलापानुपेक्षकः स भिक्षुः ॥१०॥ मूलम्--जो सहइ हुँ गामकंटए, अकोसपहारतज्जणाओ य । भयभेरवसदसप्पहासे, समसुहंदुक्खसहे य जे सं भिक्खू ॥११॥ छाया-यः सहते हु ग्रामकण्टकान् आक्रोशमहारतर्जनाश्च । ___ भयभेरवशब्दसपहासे, समसुखदुःखसहश्च यः स भिक्षुः ॥११॥ टीका-'जो सहइ' इत्यादि । यः साधुः ग्रामकण्टकान् ग्रामः इन्द्रियसमुदायस्तस्य कण्टकाः कण्टकसदृशत्वाद् दुःखदायकास्तान् हस्तपादादिमोटनेन नेत्रादौ धूल्यादिप्रक्षेपेण इन्द्रियवेदनोत्पादकानित्यर्थः । तथा आक्रोशप्रहारतर्जनाः = आक्रोशो-जुगुप्सावचनं गुहाराः वेत्रकशादिभिस्ताडनानि तर्जना=असूयादिभिर्भसनं ताश्च, सहतेक्षमते, परेण कष्टदशां नीतोऽपि न ग्लायतीत्यर्थः। यश्च पुनः भयभैरवशब्दसपहासे भयभैरवाः भयाद=भयरूपात् कारणाद् भैरवाः = भयङ्कराः, अथवा विभेत्येभ्य इति भयाः भयहेतवः, ते च भैरवाश्च भयङ्कराश्चेति भयभैरवाःमहाभयावहाः दुःश्रवणा इत्यर्थः, वस्तुतः-भयभैरवा भयङ्करा इत्यर्थः 'विशिष्टवाचकपदाना मिति न्यायेन भयपदस्य नो वैयर्थ्यम् । भयभैरवाः शब्दाः-नादाः आदि की सिद्धि नहीं हुई' ऐसा विचार कर संयमादि से विचलित नहीं होते और अपने आचार में सदा सावधान रहते हैं वे भिक्षु हैं ॥१०॥ 'जो सहइ' इत्यादि। जो हाथ पांव को मरोड देने, आंखों में धूल भर देने आदि से आदिसे होनेवाली इन्द्रियों की पीडा को सहन करते हैं, तथा निन्दा, वेंत या कोडे की मार, एवं भर्त्सना को विना खेद के सहन कर लेते हैं अर्थात् दूसरों द्वारा दुःख दिये जाने पर भी जो दुःखी नहीं होते, तथा जहां पर भूत वेताल आदि भयंकर अहहास और લબ્ધિ આદિની સિદ્ધિ થઈ નહિ એવો વિચાર કરીને સંયમાદિથી વિચલિત થતા નથી, અને પિતાને આચારમાં સદા સાવધાન રહે છે તેઓ ભિક્ષુ છે. (૧૦) जो सहइ० ४त्यादि । । ५॥ भ315 vi, मामा ५५ भराध જવી, ઈત્યાદિથી થનારી ઇનિી પીડાને સહન કરે છે, તથા નિદા, નેતર યા ચાબુકને માર, તથા ભર્સેનાને ખેદ વિના સહન કરી લે છે, અર્થાત બીજાઓ તરફથી દુઃખ દેવામાં આવે તે પણ જેઓ દુઃખી નથી થતા, તથા જ્યાં ભૂત વેતાલ આદિ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy