SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्री दशवेकालिकसूत्रे हिस्यात्, नो अपि = नापि घातयेत् = अन्यद्वारा नोपमर्दयेत्, लन्तमपि वा नानुमोदयेदितिभावः ॥ १० ॥ १४ २ ४ ७ मूलम् - सव्वे जीवा वि इच्छति जीविडं न मरिज्जिउं ११ १२ १० तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णं ॥११॥ छाया - सर्वे जीवा अपि इच्छन्ति जीवितुं न मर्तुम् । तस्मात् प्राणिवधं घोरं निर्ग्रन्था वर्जयन्ति तम् ॥ ११ ॥ टीका- 'सव्वे इत्यादिसर्वेऽपि = समस्ता अपि जीवाः सस्थावरलक्षणा जन्मिनः जीवितुं = दीर्घकालं निरुपद्रवं प्राणान् धारयितुं स्वायुषोऽखण्डितत्वमितिभावः, इच्छन्तिअभिलषन्ति, किंतु मर्तु = प्राणान् परित्यक्तुं नेच्छन्तीति पूर्वेण सम्बन्धः, तस्माद् तो घोरं = घोरनरकादिदुःखकारणत्वात् दारुणं, णं तं प्राणिवधं = पृथिव्यादिजीवजातस्य स्वस्वकर्मानुसारेण संलब्धमाणानां विघटनीकरणं जीवघातमित्यर्थः, निर्ग्रथा:= साधवः वर्जयन्ति = परित्यजन्ति सर्वप्राणातिपातादुपरता भवन्तीत्यर्थः ॥ 'निग्गंथा' इति पदेन परिग्रहरहिता एवं अहिंसां सर्वथाऽनुपालयितुं प्रभवन्तीति सूचितम् ॥ ११ ॥ के वशसे या बिना जाने प्रमाद के वशसे स्वयं न हने, दूसरे से न हनावे और हनते हुए की अनुमोदना न करे ॥ १० ॥ सव्वे जीवा इत्यादि । सब जीव जीवित रहने की अभिलाषा रखते हैं कोई जीव मरना नहीं चाहता इसलिए उनका व्यपरोपण (हिंसा) करना घोर अर्थात् नरकादि का दुःख दाता होने से भयंकर है । अतः निर्ग्रन्थ साधु उसका त्याग करते हैं - वे सर्व प्राणातिपात से विरत होते हैं । 'निग्गंथा' पदसे यह सूचित किया है कि परिग्रह से रहित ही अहिंसा का सर्वथा पालन कर सकते हैं ॥ ११ ॥ થઈને સ્વયં ન હશે, બીજા દ્વારા નાવે અને હળુનારાની ન અનુમેદના કરે. (૧૦) सब्वे जीवा - त्याहि गधा भवेो भवित रहेवानी अभिलाषा राखे छे, अर्ध જીવ મરવા ઇચ્છતા નથી, તેથી એનું વ્યપરેપણુ (હિંસા) કરવું એ ઘાર છે અર્થાત્ નરકાદિકનું દુ:ખ આપનાર હાઇને ભયંકર છે. તેથી જે નિથ સાધુ તેને ત્યાગ ४२ छे, ते सर्व - प्रातिपातथी विश्त थाय छे. निग्गंथा शब्दथी ोभ सूचित यु છે કે પરિગ્રહથી રહિત હાય તે જ અહિંસાનું સ`થા પાલન કરી શકે છે. (૧૧) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy