SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ७ ८ ९ १० ११ आचारमणिमग्जूषा टीका, अध्ययन ६ अथद्वितीयस्थानमहमूलम्-अप्पणटा परटा वा, कोहा वा जइ वा भया । १६ हिंसगं न मुसं बूया नो वि अन्नं वयावए ॥१२॥ छाया-आत्मार्थ वा परार्थ वा, क्रोधाद् वा यदि वा भयात् हिंसकं न मृषा ब्रूयात् , नो अपि अन्यं वादयेत् ॥१२॥ टीका-'अप्पणहा' इत्यादि आत्मार्थ-स्वनिमित्तं मृषा असत्यं न ब्रूयात् यथा अग्लानत्वेऽपिग्लानोऽहमित्यादि' परार्थ वा अन्यनिमित्तं वा मृषा न ब्रूयात् यथा अवसन्नपार्श्वस्थादिसाधुसम्मानार्थम् 'अयं क्रियापात्रमित्यादि'। यद्वा-यस्य कस्य च न दुश्चरित्रस्य कृते 'अयं सच्चरित्र इत्यादि ' क्रोधाद्वा=अपमानादिकारणवशाद्वा यथा-- 'नीचस्त्वमित्यादि । उपलक्षणमेतन्मानादीनाम, मानात-अतपस्वित्वेऽपि ' अहं तपस्वीत्यादि । मायातः-भिक्षाटनादिसामर्थ्यसत्त्वेऽपि 'नाहं समर्थोऽस्मि प्रस्थातुमित्यादि । लोभात्-यथा प्रशस्तानादिलाभे सति शुद्धस्याप्यन्तप्रान्ताहारस्य ___ अब दसरा स्थान बताते हैं-अप्पणट्ठा इत्यादि । बीमार न होने पर भी मै बीमार हूं' इत्यादि अपने निमित्त असत्य भाषण न करे। अवसन्न पार्श्वस्थ आदि साधुका सन्मान करने के लिए 'यह क्रियापात्र है ' ऐसा, अथवा किसी दुश्चरित्र को सच्चरित्र कहना आदि, परके निमत्त असत्य भाषण न करे। 'तूं नीच है' इत्यादि क्रोध वश असत्य न बोले। उपलक्षण से-'मैं तपस्वी हूं' इस प्रकार मानकषायसे असत्य वचन न कहे। गोचरी आदि जाने को सामर्थ्य होने पर भी 'मुझमें चलनेका सामर्थ्य नहीं है। इस प्रकार माया से मृषाभाषाका प्रयोग न करे। अन्त प्रान्त आहार को अशुद्ध वे भी स्थान मताव छ : अप्पणट्ठा-त्या. सिमा२ नवा छता પણ “હું બિમાર છું' ઇત્યાદિ પિતાને નિમિત્તે અસત્ય ભાષણ ન કરે. અવસગ્ન પાર્શ્વસ્થ આદિ સાધુનું સન્માન કરવાને માટે આ ક્રિયાપાત્ર છે” એવું, અથવા કઈ દુશ્ચરિત્રને સચ્ચરિત્ર કહે આદિ પરને નિમિત્ત અસત્ય ભાષણ ન કરે. ‘ નીચ છે ઈત્યાદિ કોધવશ અસત્ય ન બેલે. ઉપવક્ષણથી “હું તપસ્વી છું” એ પ્રકારે માનકષાયથી અસત્ય વચન ન કહે ગોચરી આદિ માટે જવાનું સામર્થ્ય હેવા છતાં પણ “મારામાં ચાલવાનું સામર્થ્ય નથી” એ પ્રમાણે મૃષા શ્રી દશવૈકાલિક સૂત્ર: ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy