SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ८ १०. ९ ११ १२ १३ १४ १५ आचारमणिमञ्जूषा टीका, अध्ययन ६ मित्यर्थः । 'निउणा' इति विशेषणपदम्-अहिंसाया मुख्यत्वं प्रथमस्थानयोग्यतां च बोधयति । 'सव्वभूएस संजमो' इत्यने 'कथमेते प्राणिनः प्राणसंकटा दुन्मुक्ता भवेयु' रितीच्छा, तत्फलभूतं प्राणसंकटान्मोचनं चाहिंसायामन्तर्भूतमिति स्पष्टीकृतम् ॥ ९ ॥ मूलम्-जावंति लोए पाणा, तसा अदुध थावरा । ते जाणमजाणं वा, न हणे णो वि घायए ॥१०॥ छाया-यावन्तो लोके प्राणास्त्रसा अथवा स्थावराः । तान् जानन् अजानन् वा न हन्यात नोऽपि घातयेत् ॥१०॥ टीका-'जावंति' इत्यादि लोके-चतुर्दशरज्ज्वात्मके यावन्तः यत्परिमिताः सकला इत्यर्थः, त्रसा:= त्रसनशीला द्वीन्द्रियादयः, अदुव अथवा, स्थावराः स्थितिशीलाः पृथिव्यादयः पाणा-प्राणिनः, तान् जानन् 'अयं त्रसादीःमाणी' इत्यवबुध्यमानः रागद्वेषावेशेनेतिशेषः, वा अथवा, अजानन्-प्रमादवशतोऽजानानः न हन्यात स्वयं 'निउणा' विशेषण से अहिंसा की मुख्यता और प्रथमस्थान की योग्यता प्रगट की है। 'सव्वभूएस संजमो' विशेषण से यह स्पष्ट किया है कि यह प्राणी किस उपायसे संकट से छटे ऐसी इच्छा; और उस इच्छा के फलस्वरूप प्राणियों का संकट दूर करना अहिंसा के ही अन्तर्गत है ॥ ९ ॥ जावंति इत्यादि। चौदह राजू प्रमाण लोक में जितने भी त्रस अथवा स्थावर प्राणी हैं उन सब को जानता हुआ रागद्वेषादि એવી જોઈ છે કે આજ ધર્મનું સ્થાન છે તેથી અહિંસાને પહેલા સ્થાનમાં निउणा विशेषYथी माडंसानी भुज्यता प्रथम स्थाननी योग्यता प्र४८ ४श छ. सबभूएसु संजमो विशेषYथी मेम २५ष्ट ४यु छ ४ मा re! ४या उपायथा સંકટમાંથી છૂટે, એવી ઈચ્છા અને એ ઈરછાના ફળસ્વરૂપ પ્રાણીઓનું કષ્ટ દૂર કરવું એ અહિંસાની અંદર સમાવિષ્ટ થાય છે. (૯) जावंति-त्याle. यो स प्रमाण सभा खi से अथवा स्था१२ પ્રાણીઓ છે, એ સર્વને જાણતાં, રાગદ્વેષાદિને વશ થઈને યા વિના જાયે પ્રમાદને વશ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy