SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १२ श्री दशकालिकसूत्रे छाया - तत्रेदं प्रथमं स्थानं महावीरेण देशितम् । अहिंसा निपुणा दृष्टा सर्वभूतेषु संयमः ॥ ९ ॥ टीका- ' तत्थिमं' इत्यादि " तत्र तेषु अष्टादशसु स्थानेषु अहिंसा = न हिंसा = अहिंसा, सर्वभूतेषु = पृथिव्यादिसकलप्राणिषु संयमः = परदुःखप्रहाणेच्छा दया तत्स्वरूपेत्यर्थः । अनेनाहिंसाया लक्षणं प्रदर्शितम् तेन प्राणव्यपरोपणवर्जनं, प्राण संकटान्मोचनं चेति फलितम् । इयं कीदृशीत्याह - निपुणेति । निपुणा=सकलार्थसाधिका अनन्तसुखप्रापिकेत्यर्थः, महावीरेण दृष्टा = केवलज्ञानेन साक्षात्कृता, अतएव इदम् = अहिंसालक्षणं प्रथमं स्थानं देशि = कथितम् । यद्वा-तत्राहिंसा - सर्वभूतेषु संयमः = सर्वभूतविषयकः संयमोऽहिंसायामेव भवति, नान्यत्रेतिहेतोर्महावीरेण भगवता निपुणा=सदोषाहारपरित्यागेन प्रभूतसामयवती दृष्टा=धर्मसाधनत्वेन साक्षात्कृता, अतएवेदं गुणस्थानं प्रथमं देशितं = कथित ' तत्थिमं' इत्यादि । इन अठारह स्थानों में से पृथिवीकाय आदि के प्राणों का व्यपरोपणा न करने और प्राणियों का संकट दूर करने की इच्छारूप संयम को अहिंसा कहते है । वह अहिंसा अनन्त सुख को प्राप्त कराती है, ऐसा भगवान् महावीर स्वामीने केवलज्ञान द्वारा प्रत्यक्ष देखा है । अतएव अहिंसा को पहला स्थान कहा है । अथवा समस्त प्राणियों का संयम (रक्षण) अहिंसा में ही होता है। अहिंसा के सिवाय अन्यत्र नहीं होता, इसी से भगवान महावीर ने साधुओं के द्वारा सदोष आहार का परिहार करने से विशेष सामर्थ्यवाली अहिंसा को केवलज्ञान द्वारा ऐसा देखा है कि यही धर्म का साधन है । इसलिए अहिंसा को पहले स्थान में कहा है । तत्थिमं- इत्याहि मे मदार स्थानामाथी पृथिवीआय माहिना प्रशीनु વ્યપરાપણું ન કરવાથી અને પ્રાણીઓનુ સંકટ દૂર કરવાની ઇચ્છારૂપ સંયમને અહિંસા કરે છે. એ અહિંસા અનત સુખની પ્રાપ્તિ કરાવે છે એવું ભગવાન્ મહાવીર સ્વામીએ કેવળજ્ઞાન દ્વારા પ્રત્યક્ષ જોયુ છે. તેથી કરીને અહિંસાને પહેલું સ્થાન કહ્યું છે. અથવા બધાં પ્રાણીઓના સયમ (રક્ષણુ) અહિંસામાં જ થાય છે, અહિંસા સિવાય અન્યત્ર થતા નથી તેથી ભગવાન મહાવીરે સાધુએ દ્વારા સદોષ આહારને પરિહાર કરવાથી વિશેષ સામર્થ્યવાળી અહિંસાને કેવળ જ્ઞાન દ્વારા શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy