SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६० श्री दशवैकालिकसूत्रे छाया-तथैव अशनं पानकं वा, विविध स्वायं खाद्यं लब्ध्वा । भविष्यति अर्थः श्वः परश्वो वा, तद् न निधत्ते न निधाप यति यः स भिक्षुः ॥८॥ टीका-'तहेव इत्यादि । यः साधुस्तथैव तद्वत्, विविधम् = अनेकप्रकारम, अशनम् अनादिकं, पानं द्राक्षातक्रादिजलं, खाचम् = अचित्तनारिकेलखर्जूरद्राक्षादिकं, स्वाद्य-प्रासुकैलालवङ्गादिकं, लब्ध्वा-माप्य, अस्याशनादे श्वः परश्यो वा अनागते द्वितीयेऽति तृतीयेऽति वा, इदमुपलक्षणं तथा च-अन्येयुः, अर्थः प्रयोजनं भविष्यति, इति हेतोः तद् अशनादिकं न निधत्ते=न स्थापयति, न वा निधापयति-परेण वा न स्थापयति, स्थापयन्तमन्यं वा नानुमोदयति स भिक्षुरित्यर्थः ।।८।। मूलम्-तैहेव असणं पाणगं वा, विविहं खाइमसाइमै लभित्ता । छंदिों साहम्मिआणं मुंजे", भुच्ची सज्झायरए जे स" भिक्ख ॥९॥ छाया-तथैव अशनं पानकं वा, विविधं खाद्यं स्वाचं लब्ध्वा । छन्दित्वा साधर्मिकान् भुंके, भुक्तवा स्वाध्यायरतो यः स भिक्षुः ॥९॥ टीका-'तहेव' इत्यादि । यः साधुस्तथैव-पूर्ववत् विविधमशमादिकं लब्ध्वाधाप्य, साधर्मिकान= 'तहेव' इत्यादि । जो अन्न आदि अशन, दाख या छाछ का धोवन आदि पान, अचित्त नारियल खजूर दाख आदि खाद्य, तथा प्रासुक सुपारी लोंग आदि खाद्य पदार्थो का लाभ करके दूसरे तीसरे दिन या और कभी के लिए नहीं बचाते-संग्रह नहीं करते, दूसरों से नहीं कराते, तथा करते हुएका अनुमोदन नहीं करते वे भिक्षु है ॥८॥ 'तहेब' त्यादिवो भन्न माहि अशन द्राक्ष या छ।शनु घो१] आदि પાન, અચિત્ત નારીએલ, ખજુર, દ્રાક્ષ અદિ ખાદ્ય, તથા પ્રાસુક એપારી લવંગાદિ સ્વાદ્ય પદાર્થોને લાભ કરીને મેળવીને) બીજે–ત્રીજે દિવસે યા બીજા કેઈ વખતને માટે બચાવતા નથી. સંગ્રહતા નથી, બીજા પાસે સંગ્રહાવતા નથી તથા સંગ્રહ કરનારને એનુદતા નથી તેઓ ભિક્ષુ છે. (૮) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy