SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन १० गा. ७-८ २५९ a मूलम् -- सम्मद्दिट्टी सर्याा अंमूढे, अस्थि हुँ नाणे तवे संजैमे य । वसा घुण पुराणपावर्ग, मणवयकीयसुसंकुडे जे' से भिक्खें ॥७॥ छाया - सम्यग्दृष्टिः सदाऽमूढः अस्ति हु ज्ञाने तपसि संयमे च । तपसा धुनोति पुराणपापकं मनोवचनकाय सुसंवृतो यः स भिक्षुः ॥ ७ ॥ टीका- 'सम्मद्दिट्ठी' इत्यादि । यः साधुः सम्यगृदृष्टिः=सम्यग्दर्शनवान् सन् ज्ञाने =मत्यादिपंचविधे, तपसि=अनशनादिलक्षणे द्वादशविधे, संयमे = सावद्यव्यापारविरतिलक्षणे सप्तदशविधे, हु= निश्चयेन, सदा = निरन्तरम्, अमूढः = व्यामोहरहितः भ्रान्तिप्रमादादिशून्यतया यथार्थीपयोगवानित्यर्थः, अस्ति = भवति, तथा मनोवचनकाय सुसंवृतः = मनोवाक्कायेषु सम्यगुपयुक्तः सन् तपसा = तपश्चर्येया, पुराणपापकं = प्राक्तनपापराशि धुनोति = क्षपयति समिक्षुः ॥ ७ ॥ खाइमसाईमं लभित्ता । मूलम् -- तेहेव असणं पाणेगं वा, विविहं होही" अँट्टा सुए पैरे वी, तं नैं निहे" न निवह जे' ९ १४ १७ १९ स" भिक्खू ॥८॥ हैं, सोना चांदी आदि सब प्रकार के धन से रहित होते हैं तथा गृहस्थ के साथ परिचय नहीं रखते वे भिक्षु हैं ||६|| श्रुत, 'सम्मट्ठी' इत्यादि । जो सम्यग्दृष्टि होते हुए मति, आदि पाँच ज्ञानों में, अनशन आदि बारह प्रकार के तपमें, सत्तरह प्रकार के संयम में, प्रमादु भ्रान्ति आदि से रहित होने के कारण यथार्थ उपयोगवान् होते हैं, तथा मनोगुप्ति वचनगुप्ति और काय गुप्ति का पालन करते हुए तपश्चर्या द्वारा पूर्वोपार्जित पापो का विनाश करते हैं वे ही भिक्षु हैं ||७|| કરવામાં તત્પર રહે છે. સેાના ચાંદી આદિ સર્વ પ્રકારના ધનથી રહિત બને છે તથા ગૃહસ્થની સાથે પરિચય રાખતા નથી, તે ભિક્ષુ (ह) सम्मदिट्ठी० छत्याहि भेमो सभ्यणदृष्टि मनीने भति, श्रुति, आदि यांन्य જ્ઞાનામાં અનશન અદિ ખાર પ્રકારના તપમાં, સત્તર પ્રકારના સયમમાં, પ્રમાદ ભ્રાન્તિ આદિથી રહિત હેવાને કારણે યથાર્થ ઉપયેાગવાન્ અને છે, તથા મને ગુપ્તિ, વચનગુપ્તિ અને કાયગુપ્તિનું પાલન કરતાં તપશ્ચર્યા દ્વારા પૂર્વપાર્જિત પાપને વિનાશ ४२ छे, मोनलिनु छे. (७) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy