SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २५८ __ श्री दशवकालिकसूत्रे गुरोः सकाशाद् गृहीत्वा-अमन्दादरेण ह्रदये निधाय, षडपि कायान्=पृथिव्यादीन् षड् जीवनिकायान् , आत्मसमान आत्मतुल्यान् मन्यते आत्मरक्षणवत् तद्ररक्षणपरायणो भवतीत्यर्थः, तथा पंचमहाब्रतानी अहिंसादीनि स्पृशति आराधयति, तथा पंचास्त्रवसंतृत-पंचेन्द्रियनिग्रही भवति स भिक्षुः ॥५॥ मूलम्-चत्तारि बेमे सया कसाँए, धुवजोगी वविज बुद्धवयणे। अहंणे निजायरूंवरयए, गिहिजोगं परिवज्जए जेस" भिक्ख" ॥६॥ छाया-चतुरः वमति सदा कपायान्, ध्रुवयोगी भवति बुद्धवचने । अधनो निर्जातरूपरजतो, गृहियोग परिवर्जयति यः स भिक्षुः ॥६॥ टीका-चत्तारि' इत्यादि । यः साधुः चतुरः कषायान-क्रोधादीन् सदा वमति परित्यजति बुद्ध वचने = आहेतागमे ध्रुवयोगी = निश्चलभावेन वाचनादिपंचविधस्वाध्याययोगवान् निर्जातरूपरजतः जातरूपं-मुवण च रजतं = रूप्यं चेति द्वन्द्वः-जातरूपरजते, निर्गते जातरूपरजते यस्मादिति विग्रहः, सुवर्णरूप्यादिधनशून्यः अकिञ्चन इत्यर्थः। तादृशश्च सन् गृहियोग मूर्छया गृहस्थपरिचयं परिवर्जयतिपरित्यजति स भिक्षुः ॥६॥ में रुचि रखकर उन वचनोंको गुरु महाराज से सम्यकू प्रकार समझकर, अतिआदर पूर्वक हृदयमें धारण करके षड्जीवनिकाय को आत्मसमान समझते है अर्थात् आत्मरक्षाके समान उनकी रक्षा करने में तत्पर रहते हैं, पांच महाव्रतोंकी आराधना (सेवन) करते हैं और पांच इन्द्रियोंका निग्रह करते है वे भिक्षु कहलाने योग्य है ॥५॥ _ 'चत्तार' इत्यादि । जो, चार कषायों का सदा त्याग करते है, अर्हन्त भगवान् के प्ररूपीत पत्तीस सूत्रो का श्रद्धा के साथ वाचना आदी स्वाध्याय और तदनुसार क्रिया करने में तत्पर रहते એ વચનોને ગુરૂમહારાજ પાસેથી સમ્યક્ પ્રકારે સમજીને, અતિ આદર પૂર્વક હૃદયમાં ધારણ કરીને સર્વ જીવનિકાયને આત્મસમાન સમજે છે, અર્થાત્ આત્મ રક્ષાની સમાન એમની રક્ષા કરવામાં તત્પર રહે છે, પંચ મહાવ્રતની આરાધના સેિવન કરે છે અને પાંચ ઈદ્રિયોને નિગ્રહ કરે છે તે ભિક્ષુ કહેવાવાને ગ્ય છે. [૫] चत्तारि० एत्यादि. रेमे यार पासानो सहत्या ४२ छ, सन्त माने પ્રરૂપેલાં બત્રીસ સૂત્રોની શ્રદ્ધા સાથે વાચના આદિ સ્વાધ્યાય અને તદનુસાર ક્રિયા શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy