SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आचारमणमञ्जूषा टीका, अध्ययन १० गा. ४-५ २५७ छाया-वधनं त्रसस्थावराणां भवति, पृथिवीतृणकाष्ठनिश्रितानाम् । ___तस्मादौदेशिकं न भुङ्क्ते, नापि पचति न पाचयति यः स भिक्षुः ॥४॥ टीका-यतः औद्देशिकादौ पृथिवीतृणकाष्ठनिश्रितानां भूमिहरितकायकाष्ठसंस्थितानां त्रसस्थावराणां-त्रसानां द्विन्द्रियादीनां स्थावराणां पृथिव्यायेकेन्द्रियाणां वधनं-बधोधातो भवति, तस्माद् हेतोः औदेशिकं = साधुमुद्दिश्य कृतमाहारं न भुक्ते, तथा न भोजयते, नापि भुञ्जानं परमनुमोदयति, तथा न किमप्यन्नादिकं पचति, न पाचयति च, पचमानमन्यं वा नानुजानाति स भिक्षुः ॥४॥ मूलम्-रोइअ नायपुत्तवैयणे, अर्तसमे मन्निज छप्पि काए। पंचं यं फासे महत्वयाइं, पत्तासवसंवरे जे' से भिक्खू ॥५॥ छाया-रोचयित्वा ज्ञातपुत्रवचनम्, आत्मसमान् मन्यते षडपि कायान् । पंच च स्पृशति महाब्रतानि, पंचास्रवसंहतो यः स भिक्षुः ॥५॥ टीका-'रोइअ' इत्यादि । यः साधुः ज्ञातपुत्रवचन-वर्धमानस्वामिवचनं, रोचयित्वा यथाविधि औदेशिक आदि आहार के दोष बताते हैं-'वहणं' इत्यादि । औद्देशिक आदि आहार करने से पृथिवी इन्धन और लकडी आदि को आश्रय करके स्थि । त्रस तथा स्थावर प्राणियोंका घात होता है इसलिए जो औद्देशिक आहार को नहीं करते, दूसरो से नहीं कराते तथा करते हुए को भला नहीं जानते, एवं अन्नादिको स्वयं नहीं पकाते, दूसरो से नहीं पकवाते, पकानेवालेको भला नहीं जानते, वे भिक्षु कहलाने योग्य है ॥४॥ 'रोइअ' इत्यादि । जो श्रमण, भगवान महावीर के वचनों દેશિક આદિ આહારના દેષ બતાવે છે વપ૦ ઈત્યાદિ. શિક આદિ આહાર કરવાથી, પૃથિવી ઇંધન અને લાકડાં આદિનો આશ્રય કરીને પહેલા ત્રસ તથા સ્થાવર પ્રાણુઓનો ઘાત થાય છે, તેથી જેઓ ઓદેશિક આહારને ભેગ નથી કરતા, બીજા પાસે નથી કરાવતા તથા કરનારને ભલે નથી, જાણતા, તેમજ અન્નાદિને પોતે પકાવતા નથી, બીજા પાસે પકાવરાવતા નથી, પકાવનારને ભલે જાણતા નથી, તેઓ ભિક્ષુ કહેવાવાને યોગ્ય છે. (૪) रोइअ० ४त्यादि. २ श्रम. मावान् महावीरना क्यनामा यि राभाने શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy