SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ उ. ४ गा. ४-५ नामबीजं वर्णसंस्थानादि, सर्वशः सर्वथा, त्यजति-मुञ्चति । वा-निश्चयेन, शाश्वतः= पुनरागमनवर्जितः, सिद्धो भवति, सकलकर्मप्रक्षयादिति भावः । वा अथवा अवशिष्टे सति कर्मणि, अल्परजाः अवशिष्टाल्पकर्ममलः सन् मृत्वा महर्द्धिकः अनुत्तरोऽनुत्तरवैमानिकादिरित्यर्थः देवो भवति । इतिब्रवीमीति पूर्ववत् ॥७॥ इति विनयसमाधिनामनवमाध्ययने चतुर्थ उद्देशः समाप्तः ॥ इति श्री विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापाऽऽलापकाविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-शाहूछत्रपतिकोल्हापुरराजप्रदत्त जैनशास्त्राचार्य' पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलाल-व्रत्तिविरचितायां श्रीदशवकालिकसूत्रस्याऽऽचारमणिमञ्जपाख्यायां व्याख्यायांनवमं विनयसमाधि नामकमध्ययन समाप्तम् ॥९॥ गमनरहित मोक्षको प्राप्त होकर सिद्ध हो जाता है, अथवा कुछ कर्म शेष रह जाने पर उपशान्तकामविकार वाला ऋद्धिधारी अनुत्तर वैमानिक देव होता है ॥७॥ श्री सुधर्मा स्वामी जम्बूस्वामीसे कहते हैं-हे जम्बू ! भगवान्से मैंने जैसा सुना हे वैसा ही तुझे कहता हूं। इति विनयसमाधिनामक नववा अध्ययनका चौथा उद्देश समाप्त हुआ॥४॥ ।इति नवां अध्ययन समाप्त । - જાય છે. અથવા થોડા કમ શેષ રહી જતાં ઉપશાન્તકામવિકાર વાળા ઋદ્ધિધારી अनुत्तर वैमानि व थाय छे. (७) શ્રી સુધમાં સ્વામી જખ્ખ સ્વામીને કહે છે–હે જખૂ! ભગવાન પાસેથી મેં જેવું સાંભળ્યું છે તેવું જ તને કહ્યું છે. ઈતિ વિનયસમાધિનામક નવમાં અધ્યયનને થે ઉદ્દેશ સમાપ્ત થયે ઈતિ નવમું અધ્યયન સમાપ્ત થયું. શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy