SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५२ दशवकालिकसूत्रे __ 'सुविसुद्धो' इत्यनेन मुने रागद्वेषविनिर्मुक्तत्वं, 'सुसमाहिअप्पओ' इत्यनेन अखण्डितसमाधिमण्डितत्वं मूचितम् । 'विउलं' इति विशेषणेन मोक्षस्याऽनन्तचतुष्टयवत्वं, 'हिय'-मित्यनेन मुमुक्षुणामभिलषणीयत्वं 'सुवावह' इत्यनेन दुःखोच्छेदस्वरूपत्वम् । 'खेमं 'इत्यनेन सकलोपाधिरहितत्वमावेदितम् ॥६॥ एतदेव स्पष्टीकरोति-'जाइमरणाओ' इत्यादि।। मूलम्--जाइमरणाओ मुच्चइ, इत्थथं च चइए सव्वसो। सिंद्धे वा हवंइ सासए, देवे" वा अप्परए महिडिए॥ त्तबेमि" ॥७॥ छाया-जातिमरणान्मुच्यते, इत्थंस्थं च त्यजति सर्वशः।। सिद्धो वा भवति शाश्वतो देवो वा अल्परजा महर्धिकः। इतिब्रवीमि ॥७॥ टीका-असौ विनयसमाधिसमाराधकः साधुः, जातिमरणात्-जातिश्च मरणं चेति समाहारद्वन्द्वः तस्मात् तथोक्तात जन्मबन्धान्मृत्युबन्धाच्च मुच्यते-मुक्तो भवति । च-पुनः, इत्थंस्थं इत्थम् अनेन प्रकारचतुष्टयेन तिष्ठतीति इत्यंस्थं तत्, नरनारकादिमुनिकी रागद्वेषरहित वृत्ति, 'सुसमाहि-अप्पओ' से अखंड समाधि सूचित की है 'विउल' विशेषण से मोक्षमें अनन्तचतुष्टय, 'हिअं' से मोक्षार्थियोंकी अभिलषणीयता 'सुहावह' से दुःखोंका सर्वथा नाश, 'खेम' से सकल उपद्रवोंसे रहितता प्रगट की है ॥६॥ 'जाइमरणाइ' इत्यादि । विनयसमाधि की आराधना करनेवाला साधु, जन्म और मरण के बन्धन से मुक्त होजाता है। नर, नारक आदि कर्मजन्य पर्यायोंको त्याग देता है और कर्मो के नाश पुनरा२१-देष हित वृत्ति 'सुसमाहिअप्पओ' ५४थी म. समाधिनी सूयना ४२पामा मापी छ. 'विउल' विशेषगुथी भाक्षमा मनन्तयतुष्टय, 'हि' ५४थी मोक्षार्थि मार्नु अमितापाया', 'सुहावह' ५४थी माना सवथा नाश 'खेमं' ५४थी स४८ पोथी २तिय प्रगट यु छ. [१] 'जाइमरणाईत्याहि. विनयसमाधिनी माराधना ४२१. व साधु, सन्म અને મરણના બધથી મુક્ત થઈ જાય છે. નર-નારકી આદિ કર્મ જન્મ પયયેને ત્યજી દે છે. અને કર્મોને નાશ કરી, પુનરાગમન રહિત મોક્ષને પ્રાપ્ત થઈ સિદ્ધ થઈ શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy