SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५१ आचारमणिमञ्जूषा टीका, अध्ययन ९ उ. ४ गा. ५-६ सामर्थ्यम् , 'भावसन्धए'-इत्यनेन च गुरुतात्पर्यप्रतिकूलस्यात्मकल्याणं न भवतीत्यावेदितम् । पूर्वप्रतिपादितश्चतुर्थ आचारसमाधिविधिरूपतया सर्वानर्थनिवारकत्वेन सकलसमीहितसाधकत्वेन च-अभ्यर्हितत्वात् प्रथम 'जिणवयणरए' इतिपदेन श्लोके प्रदर्शितः । अन्ये त्रयो भेदास्तु कामनानिषेधपराः 'अतितिणे' इत्यादिनाऽनेकपदेन पद्यगतेन प्रतिपादिता, इति ध्येयम् ॥ ५ ॥ सर्वसमाधिफलं प्रदर्शयति-'अभिगम' इत्यादि। मूलम्-अभिगम चउरो समाहिओ, सुविसुद्धो' सुसमाहिप्पओ। विउल हिंअं सुहावहं पुणो, कुबइ सो पये खेममप्पणो ॥६ छाया-अभिगम्य चतुरः समाधीन् , मुविशुद्धः सुसमाहितात्मा । विपुलं हितं सुखावहं पुनः, करोति च स पदं क्षेममात्मनः ॥६॥ टीका-मुविशुद्ध: मनसा वचनेन कायेन च परिपूतःसुसमाहितात्मा सप्तदशप्रकारे संयमे स्थिरचित्तः स साधुः चतुरः समाधीन=विनयसमाधि-श्रुतसमाधि-तपःसमाध्याचारसमाधीन् अभिगम्य=विदित्वा आत्मनः स्वस्य, विपुलं-महाफलजनकत्यान्महत् हितम् आनन्ददायकं, पुनःसुखावहं=परमशम्मजनक, क्षेमं सकलकर्मविप्लवशन्यं पदं स्थानं मोक्षरूपं करोति=साधयति । पदसे पहले कही गई है। किसी प्रकार का कामना के विना किये जाने वाले तीन भेद 'अतितिणे' इत्यादि अनेक पदों द्वारा प्रतिपादित किये गये हैं ॥५।। ____ अब सब समाधियोंका फल दिखाते हैं-'अभिगम' इत्यादि । मन वचन काय से शुद्ध सत्तरह प्रकार के संयम में मनको स्थिर रखनेवाला साधु, विनयसमाधि, श्रुतसमाधि, तपसमाधि और आचारसमाधि को जानकर महान् फल का जनक होने से महान, हितकारी, सुखदायक, तथा सकल कर्मों से रहित मोक्षरूप पदको प्राप्त करता है अर्थात अपनी आत्माको मुक्त बना लेता है। 'सुविसुद्धो' पदसे मना विना ४२वामा मातi a मे 'अतितिणे' या मने पहो द्वारा प्रतिપાદિત કરવામાં આવ્યા છે. [૫] हवे सब समाधियाना ने बताये छ:- अभिगम' त्याहि. मन, क्यन અને કાયાથી શુદ્ધ સત્તર પ્રકારના સંયમમાં મનને સ્થિર રાખવા વાળા સાધુ, વિનયસમાધિ. શ્રતસમાધિ તપસમાધિ, અને આચારસમાધિને જાણ મહાન્ ફળને ઉત્પન્ન કરનાર હોવાથી મહાહિતકારી, સુખદાયક, તથા રાકલ કર્મોથી રહિત મેક્ષ પદને आत छ. अर्थात् पोतान! माने भुत मना छे. 'सुविसुद्धो' पहथी भुनिना શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy