SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्री दशवैकालिकसूत्रे २४८ पापपुञ्ज धुनोति = पक्षपयति कर्मनिर्जरार्थमेव तपः करोतीति भावः ४ । तथा च तपःसमाधौ सदा युक्त एव विषयवितृष्णो निर्जरार्थी तपश्चरणेन पुरातनपापमपोहितुं प्रभवति, न तु कदाचित् कदाचित् कीर्त्यादिकामुकस्तपश्चरनपीत्याशयः ||४॥ अथाचारसमाधिं प्रदर्शयति - ' चउब्विह। खलु आयार०' इत्यादि । मूलम् - चउब्विहा खलु आयारंसमाही भवइ-तंजेहा-नो इहलोगयाए आयारम हिट्टिजा । नो" परलोगेट्टयाए आयारंमहिट्टि जा । नो" कित्तिवन्नैसहसिलोगट्टयाए आयारमहिट्टिज्जा । नन्नत्थ औरहंतेहिं हेउ हिं आयारमै हिडिज्जा, चैउत्थं पर्य" भव । भैव ये इत्थे सिंलोगो ॥५॥ १० १४ छाया - चतुर्विधः खलु आचारसमाधिर्भवति । तद्यथा-नेहलोकार्थमाचामधितिष्ठेत् । न परलोकार्थमाचारमधितिष्ठेत् । न कीर्तिवर्ण शब्दश्लोकार्थमाचारमधितिष्ठेत्। नान्यत्र आहेतेभ्यो हेतुभ्यो आधारमधितिष्ठेत् चतुर्थे पदं भवति । भवति चात्र श्लोकः ॥ ५ ॥ टीका- आचारसमाधिः=विनय समाधिभेदचतुष्टयघटकचतुर्थः खलु चतुविधः = चतुष्पकारो भवति । तद्यथा- - नेहलोकार्थमित्यादि, अयं प्रथमः । न परपापराशिको खपाता है । तात्पर्य यह कि - तपसमाधि में निरन्तर संलग्न विषयतृष्णा रहित कर्मनिर्जराका अभिलाषी मुनि ही तपश्चर्या से पुराने अनेक भवों के पापों को खपाने में समर्थ होता है किन्तु कभी कभी कीर्त्ति आदिकी इच्छा से तप करने वाला कर्मों को नहीं खपा सकता ॥४॥ अब चौथी आचारसमाधि कहते हैं - 'विवा' इत्यादि । विनयसमाधि का चौथा भेद आचारसमाधि है । उसके भी चार भेद हैं- ( १ ) इस लोक में कीर्ति आदि के लिए आचार का पालन અભિલાષી મુનિજ તપ વડે અનેક ભવાના પાપાને ખપાવવામાં સમર્થ હાય છે. પરન્તુ કોઇ કોઇ વાર કીતિઆદિની ઇચ્છાથી તપ કરનાર કર્માંને નહીં ખપાવી શકે (૪) हवे थोथी मन्यारसमाधि डे छे:- 'चउव्विहा' छत्याहि વિનય સમાધિને ચેાથે ભેદ તે આચારસમાધિ છે. અને તેના પણુ ચાર ભેદ છે. (૧) આ લેકની કીર્તિ મેળવવાની આશાથી આચારનું પાલન કરે નહિ, (ર) પત્રલેાકના શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy