SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ उ. ४ गा. ४ सू. ४ २४७ श्लोकमाह-'त्रिविहगुण' इत्यादि । मुलम्-विविहगुणतवोरए, निच्च भइ निरासए निजदिए। तसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए।४। छाया-विविधगुणतपोरतः, नित्यं भवति निराशकः निर्जरार्थिकः । __तपसा धुनोति पुराणपापक, युक्तः सदा तपःसमाधौ ॥४॥ टीका-तपःसमाधौतपःसमाधिविषये सदा-नित्यं युक्तः मनोवाकाययोगवान साधुः विविधगुणतपोरता=विविधा:रत्नावल्यादिरूपा अनेकविधाः शास्त्रोक्ताः गुणा यस्मिन् तद विविधगुणं, तच्च तत्तप इति विविधगुणतपः, तस्मिन् रतः= संलग्नो भवति न तु लब्ध्याधर्थ तपः करोतीति भावः । नित्यं सदा निराशकः= पारत्रिकदेवादिसुखाशारहितो भवति । भवति' इत्यस्य देहलीदीपकन्यायेन पूर्वम् अग्रे च सन्बन्धः । निजेरार्थिका कर्मनिजेरार्थी भवति न तु कीर्तिवर्णशब्दश्लोकार्थीति भावः ३, स तपसा तपश्चर्यया पुराणपापकम् अनेकभवोपार्जितं की अभिलाषा से तप न करे। (४) केवल कमों की निर्जरा के अभिप्राय के सिवाय अन्य निमित्त से तप नहीं करे। इसी विषय में श्लोक है॥४॥ श्लोक कहते हैं-'विविहगुण.' इत्यादि । तपसमाधि में निरन्तर मन वचन काया के योग को लगाने वाला मुनि लब्धि आदि की वांछ को छोडकर रत्नावली आदि शास्त्रोक्त अनेक गुण वाले तपमें तत्पर रहता है । परलोक सम्बन्धी देवादि सुखों की आशा नहीं रखता है । कीर्ति वर्ण शब्द श्लोक-की आशा को अर्थात् लोक में यश फैलाने की वांछा को त्यागकर केवल कोंकी निर्जरा चाहने वाला होता है । वह तपस्या से अनेक भवोपार्जित નહીં (૪) કેવલ કમેની નિર્જરા કરવાના અભિપ્રાયથી જ તપ કરે. અન્ય નિમિત્તથી ४२ नही. मा विषयमा या छे. (४) विविह गुण' त्याहि-तपसमाधिमा भन क्यन याना योगने anaanca સાધુ લબ્ધિ આદિની વાંછાને મૂકીને રત્નાવલી આદિ શાસ્ત્રોકત અનેક ગુણવાળા તપમાં લીન રહે છે (૧) પરલેક સંબધી દેવાદિ સુખની આશા કરતા નથી. (૨) કીર્તિ વર્ણ શબ્દ કની આશાને અર્થાત લેકમાં જશ ફેલાવવાની ઈચ્છાને મૂકી કેવળ કર્મોની નિર્જરાનેજ ઈચ્છે છે. (૩) તે તપશ્ચર્યાથી અનેક ભવેની પાપ રાશિને ખપાવે (૪) તાત્પર્ય એ છે કે તપસમાધિમાં સદા સંલગ્ન, વિષય તૃષ્ણ રહિત, કર્મનિર્જરાના શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy