SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४४ दर्शयैकालिकसूत्रे (३) आत्मानं स्थापयिष्यामीति अध्येतव्यं भवति । ( ४ ) स्थितः परं स्थापयिव्यामीति अध्येतव्यं भवति चतुर्थे पदं भवति । भवति चात्र श्लोकः || ३|| टीका- श्रुतसमाधिः = चतुविधविनयसमाधिस्थानान्तर्गतो द्वितीयो विनयसमाधिः खलु=निश्चयेन चतुर्विधः = चतुष्पकारो भवति = अस्तीत्यर्थः, तद्यथाश्रुतं मे भविष्यति, आचाराङ्गादिद्वादशाङ्ग श्रुतं तन्मम भविष्यति प्राप्तं भवि ध्यति, इति हेतोः अध्येतव्यं = पठितव्यम् अभ्यसनीयं भवति=अस्तीत्यर्थः । अनेनप्रथमः चतसमाधिरुकः (१) ॥ एकाग्रचितो भविष्यामि = स्थिरचित्ते भविष्यामि, नतु विक्षिप्तचित्त इति अध्येतव्यं भवतीति पूर्ववत् अनेन द्वितीयः श्रुतसमाधिरुक्त: (२)॥ आत्मानं स्थापयिष्यामि =अध्ययनं कुर्वन् विज्ञातशास्त्ररहस्यः सन् संयममार्गे आत्मानं स्थिरीकरिष्यामि, इति हेतोः अध्येतव्यं भवतीतिपूर्ववत् । अनेन तृतीयः श्रुतसमाधिरुक्तः (३) अथ चतुर्थमाह-स्थितः = संयममार्गे दृढः सन् परम् = अन्यं स्थापयिष्यामि=स्थिरीकरिष्यामि, इतिहेतोः अध्येतव्यं भवतीति पूर्ववत् । अब दूसरी श्रुतसमाधि कहते हैं - 'चउच्विहा इत्यादि । , विनय समाधि के चार भेदों में से दूसरी श्रुतसमाधि चार प्रकार की है - (१) आचाराङ्ग आदि शास्त्र मुझे प्राप्त होंगे इसलिए उनका अध्ययन करना चाहिए । (२) मैं एकाग्र (स्थिर) चित्तवाला होऊंगा, मेरा मन इधर उधर नहीं जायगा, इसलिये शास्त्रो का अभ्यास करना चाहिए (३) शास्त्रोका अध्ययन करके उनका रहस्य समझकर आत्मा को मोक्षमार्ग में स्थापित करूंगा, इसलिये शास्त्रों का अभ्यास करना चाहिए । (४) मैं संयम मार्ग में स्थिर रह कर दूसरों को भी स्थिर करूंगा, इसलिये अध्ययन करना चाहिए। यह श्रुतसमाधि હવે બીજી શ્રુતસમાધિ કહે છે— 'चउन्त्रीहा' त्याहि-विनमसमाधिना यार लेहेोभां ने मील श्रुतसमाधि छे તે ચાર પ્રકારની છે. (૧) આચારાંગ આદિ શાસ્ત્ર મને પ્રાપ્ત થશે, એટલા માટે તેનું અધ્યયન કરવું જોઇએ. (૨) હું એકાગ્ર સ્થિર ચિત્ત વાળા થઇશ; મારૂં મન જ્યાંત્યાં જશે નહિ, એ માટે શાસ્ત્રોના અભ્યાસ કરવા જોઇએ. (૩) શાસ્ત્રોનું અધ્યયન કરી તેનું રહસ્ય સમજીને આત્માને મેક્ષ માર્ગોમાં સ્થાપિત કરીશ, એ માટે શાસ્ત્રોના અભ્યાસ કરવા જોઇએ. (૪) હું સંયમ માર્ગોમાં સ્થિર રહીને બીજાને પણ સ્થિર કરીશ, એ માટે અધ્યયન કરવું જોઇએ. આ શ્રુતસમાધિને यथाले छे. या विषयभां गाथा छे. (सू ३) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy