SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आचारमणिमञ्जूषा टीका, अध्ययन ९ उ. ४ गा. ३ मू. ३-४ २४५ इदं चतुर्थ पदं श्रुतसमाधिस्थानं भवति अस्तीत्यर्थः ४॥ भवति चात्र श्लोक इति= एतद्द्यनिगदितार्थविषये 'नाण' इत्यादि पद्यमप्यत्र विद्यते इत्यर्थः ॥मू० ३॥ श्लोकमाह-'नाण' इत्यादि । मूलम् --नाणमेगगचित्तो ये, ठिओ यं ठाव ई परं"। सुयोणि यँ अहिजित्ता, रओ सुयसमाहिए ॥३॥ छाया-ज्ञानमेकाग्रचित्तश्च स्थितश्च स्थापयति परम् । श्रुतानि चाधीत्य, रतः श्रुतसमाधौ ॥३॥ टीका-यः श्रुतानि आचारागादीनि अधीत्य पठित्वा श्रुतसमाधौ श्रुतज्ञानजनितानन्दविशेषे रतो-निमनो भवति, तस्य ज्ञानं भवति (१) स च स्वयमेकाग्रचीत्तः स्थिरचित्तः (२)। तथा स्थितो दृढव्रतश्च भवति (३) । परम् अन्यं श्रुतमार्ग स्थापयति-स्थिरीकरोति चेत्यर्थः (३) ॥३॥ तृतीयं तपःसमाधिमाह-'चउव्विहा खलु तवसमाही' इत्यादि। मूलम्-चउबिहा खलु तवसमाहि भर्वइ, तंजैहा-नो इहलोगट्ट याएं तवमहिटिजा । नो परलोगट्टयाएं तवमिहिद्विज्जा" । नो कित्तिवन्नसहसिलोगट्टयाए तवमहिटिज्जा। नैनत्थ निज्जरडयाए तवमै हिहिज्जी, चउत्थं पर्य' भवइ। भैवइ य इत्थे "सिलोगो ॥४॥ सू० ॥ का चौथा पद (भेद) होता है। इसी विषय में श्लोक है ॥ सू. ३॥ श्रुतसमाधि के विषय में श्लोक कहते हैं—'नाण' इत्यादि । (१) जो मुनि आचाराङ्ग आदि शास्त्रोका अध्ययन करके श्रुतसमाधि में लीन हो जाता है उसे सम्यग् ज्ञान की प्राप्ति होती है । (२) उसका मन एकाग्र (स्थिर) हो जाता है। (३) वह अपनी आत्मा को संयममार्ग में स्थिर करता है। (४) अन्य भव्य जीवों को धर्म मार्ग में स्थापित करता है ॥३॥ श्रुतसमाधि विपना था-'नाणमेगग्गचित्तोय त्याह-(1) २ मुनि આચારાંગ આદિ શાસ્ત્રોનું અધ્યયન કરીને શ્રુતસમાધિમાં લીન થઈ જાય છે, તેને सभ्यशान प्राप्ति थाय छे. (२) तेनु मन -स्थिर 25 नय छ. (3) ते પિતાના આત્માને સંયમ માર્ગમાં સ્થિર કરે છે. (૪) અને બીજા ભવ્ય અને पर्म भाभा स्थापित ४३ . (3) શ્રી દશવૈકાલિક સૂત્રઃ ૨
SR No.006368
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages287
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy